SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सम्य. स.टी. ॥१७७॥ तथापि धीरता धीरने त्याज्या व्यसनेऽपि हि ॥ २२॥ आत्मानमिति सम्बोध्य, स सुधीः सरसस्ततः । दिश्युदीच्यां महारामे, प्रविवेश नृपात्मजः॥ २३ ॥ तदन्तरे पुष्करिणीभूषितद्वारमादरात् । क्षेमङ्कराख्ययक्षस्याद्राक्षीदभ्रङ्कषं गृहम् ॥ २४॥ सायं सोऽयमपायस्य, रक्षार्थ वसतेः कृते । प्रविश्य तस्य च द्वारे, कपाटघटनां व्यधात् ॥२५॥ तस्मिन् सुप्ते रजन्यर्द्ध, प्ररणन्मणिनूपूराः । प्रापुरप्सरसो दिव्यनेपथ्याः तत्र मन्दिरे ॥ २६ ॥ तत्र ताभी रणद्वेणुवीणानादपुरस्सरम् । नृत्यमासूत्रयाश्चक्रे, करणैश्चित्तहारिभिः ॥ २७ ॥ ततो वासांसि ता मुक्त्वा, परिधायापराणि च । नृत्यश्रमापनोदाय, ययुः पुष्करिणीं प्रति ॥ २८ ॥ खैरमप्सरसस्तत्र, यावत्स्वानं व्यतन्वत । तावदुद्घाट्य स द्वारं, तासां वासांस्युपाददे ॥ २९ ॥ प्रविश्य यक्षवेश्मान्तः, पिधाय द्वारमजसा । कुमारो निर्भयस्तस्थौ, किमसाध्यं महौजसाम् ? ॥ ३० ॥ विधाय जलकेलिं ता, व्यावृत्ता मन्दिरान्तरे । स्वखवासांस्यपश्यन्त्यः, शोधयाञ्चक्रिरे-18 तराम् ॥ ३१॥ मन्दिरं पिहितद्वारं, दृष्ट्वा ता अवदन्मिथः । नूनं केनापि धूर्तेण, वस्त्राण्यपहृतानि नः ॥३२॥ साटोपं ता अभाषन्तामर्षेणोद्धरया गिरा । उद्घाटय नर! द्वारं, चेत्तवास्ति जिजीविषा ॥ ३३ ॥ अस्मद्वासांसि चेन्न त्वमर्पयिष्यसि तध्रुवम् । क्षेप्स्यामोऽम्बुनिधौ कोपाद्भवनं भवता समम् ॥ ३४ ॥ तच्छ्रुत्वा श्रितमौनस्य, तस्यैका यक्षिणी जगौ । नैष दण्डेन संसाध्यः, कोऽप्यस्त्येष नराग्रणीः ॥ ३५ ॥ ततः सर्वाभिसारण, सामवाग्भिः प्रलोभ्य तम् । जगुर्वद गृहीतं नो, वास्त्रं केनाथवाऽपय ॥३६॥ सोऽप्यब्रवीद्रयाद्वायुरादाय वसनानि वः। भविताऽग्रे ॥१७७॥ Jan Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy