________________
परित्यक्तान्यकार्यास्ते, धनार्जनपरामुखाः । स्वखवस्तृप्रसादेन, प्रविलेसुर्यथासुखम् ॥ ७ ॥ अथ राज्ञा निजः सूनुगिराऽतयंत रुक्षया । पत्रिंशद्दण्डशस्त्राणामभ्यासं किं विमुञ्चसि ? ॥ ८॥ यदि मां मन्यसे मित्रैस्तदा खैर्मा मिलः क्वचित् । देशं ममान्यथा मङ्ग, परित्यज्य पयः पिवः॥९॥ एवं सूत्रकृता श्रेष्ठिवरेणापि खनन्दनौ । उक्तावेकत्र संगत्य, वने तेऽमन्त्रयन्निति ॥ १० ॥ प्रमाणीक्रियते पित्राज्ञा चेत्तद्विरहो मिथः । अन्यथा परिहारस्तु, कर्तव्यो निजनीवृतः ॥ ११ ॥ वरं पित्रोरपि त्यागो, वरं मृत्युधनक्षयौ । वरं गतिर्विदेशे च, न मित्राणां वियोगता ॥१२॥ इत्यालोच्य परित्यज्य, पित्रादिस्नेहमाशु ते । प्रस्थिताः पतिताः क्वाप्यरण्येऽतिदृढसौहृदाः ॥ १३ ॥ तेऽरण्यभूमि-18 माक्रम्य, यावद्व्यालादिसङ्कलाम् । तावदने समायान्तमपश्यन्मत्तदन्तिनम् ॥ १४ ॥ करमुत्पाट्य वन्येभोऽधावद्यावदिमान् प्रति । तावत्तक्षवणिकपुत्री, काकनाशं प्रणेशतुः॥१५॥ सिंहनादं वितन्वानो, हरिवद्धरिवाहनः । गजशिक्षाविधौ दक्षोऽगच्छत् कुञ्जरसम्मुखम् ॥ १६ ॥ भ्रमेण मुष्टिघातैश्च, तं विचेष्टं विधाय सः। गवेषणकृतेऽचालीत्पुरतः
सुहृदोस्तयोः ॥ १७॥ प्रतिवृक्षं प्रतिनदि, प्रतिशैलं गवेषयन् । न क्वापि लेभे तत्शुद्धिं, दरिद्र इव सेवधिम् ॥ १८ ॥ सस क्रमेण भ्रमंलोलकल्लोलकुलसङ्कुलम् । पुरः सरो निरैक्षिष्ट, शिष्टखान्त इवामलम् ॥ १९॥ सुहृद्वियोगदुःखातः,
स सुधीरपिवत्पयः । पालिद्रुमात्समुद्भूतैः, फलैश्चाहारमातनोत् ॥ २०॥ तत्रोपविश्य स वान्ते, चिन्तयत्किमु हाऽजनि ? । यत्कृते सकलं त्यक्तं, ते मित्रे अपि मे गते ॥ २१ ॥ सुखं वा यदि वा दुःखं, जायते कर्मतोऽङ्गिनाम् ।
CARSANSAHAKAREKOLKA
Jain Education
a
l
For Privale & Personal Use Only
Mainelibrary.org