________________
पुत्तिव चिट्टसु, सत्थाइगवेसणं निवाहं च तुह सवं करिस्सं ति, तेण नियपुरिसा सच्चत्थ पेसिया, न पत्ता बत्तावि 8 सत्थस्स, तओ तस्स मणे संसओ जाओ, एयाए वयणमवितहं वितह वा ? इय जाणणकए चंपाए कुलंधरसिट्टिपासे किमवि सिक्खविय पुरिसो पेसिओ, तेणावि तत्थ गंतूण भणिओ सिट्ठी-अहं माणिभद्दसिट्ठिणा तुम्ह पासं पेसिओ, कावि तुम्हधूया अत्थित्ति संबंधं काउं, तओ कुलंधरो साहइ-मह सत्त धूयाओ इत्थेव नयरे परिणीयाओ नियनियभत्तुणो गेहेसु विलसंतीओ चिटुंति, अट्टमिया पुण संपयं परिणीया पइणा समं चउडदेसे संपत्थिया, अन्ना य
कन्ना नत्थि जेण तुम्हेहिं सह संबंधो कीरइ, तओ सो पुरिसो नियनगरमागंतूण सवं सरूवं कहेइ माणिभहस्स, सोदाविहु विनायवुत्तंतो तीए विसेसेण गउवं करेइ, सावि पइदिणं विणयाइणा गुणण सपरियणं तमणुरंजइ ।
जओ-गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥१॥ अह माणिभद्देण जिणमयभावियमाणसेण उत्तुंगचंगं कारावियं जिणभवणं, तत्थ सा परमगुरुचलणसुस्सूसणपउणी चेइए लिंपणमंडणसंमजणाइ सया करेइ, जं जं च दविणजायं भत्तुल्लयाइकए सिटिणा पावेइ तेण तेण सा जिणभवणे रत्थाइयं कारेइ, तओ विसेसेण तुट्ठो सिट्ठी बहुबहुयरं दविणं वियरेइ, तेण तीए देवस्स छत्तत्तयं कारियं, तं च केरिसं?-माणि
चक्कजडिउजलहेमदंडं, मुत्ताहलावलिपहाणकयावचूलं । चीणंसुगण पडिछन्नुवरिल्लदेसं, चंचंतकतमणिकंतिविभासियासं ॥१॥ तं च जिणोवरि ठावियं, अन्नं च चामरभिंगारालंकाराइ देवस्स देइ, एवं तिहुयणगुरुणो वेयाव
Hann Education intentional
For Privale & Personal Use Only
www.jainelibrary.org