________________
सम्य
चं कुणमाणी चिट्ठइ, अन्नं च चउविहाहारवसणसयणासणाइणा पराए भत्तीए गुरुजणमाराहेइ, साहम्मियवच्छल स० टी०
च करेइ; एवं जिणाणं सुगुरूणं च सुस्सूसणं कुणमाणी सम्पत्तसम्मत्ता सुहंसुहेण कालमइक्कमइ । अन्नया माणिभदं सखेयं पिच्छिय भणइ-ताय ! किंनिमित्तं चित्ते विसायमुबहह ?, सो भणइ-पुत्ति ! केणावि कारणेण देवारामोठा
फलफुल्लपत्तरमाउलोवि पुवंव संपयं सिंचंतोऽवि अहिययरं सुक्कइ, न सस्सिरीओ होइ, अओ मे मणे महई चिन्ता, दिसा भणइ-ताय ! एयंमि अत्थे मा विसायमुव्वहसु, अहं नियसीलमाहप्पेण जाव एयमारामं पुव्वंव फलफुलपल्लव
सहियं न करेमि ताव चउबिहाहारमवि न भुंजामि एस मे निच्छओ, तओ सिटिणा वारिजंतीवि सासणदेविं मणे धरेऊण जिणचेइयदुवारे उपविट्ठा, तओ तइयरयणीए सासणदेवीए पचक्खीहोऊण सा भणियावच्छे ! मा कुणसु विसायं, अजेव पभायसमए पुण नवो होही आरामो तुह सीलपभावनासियपच्चणीयवंतरोववत्तणेणत्ति कहिऊण जाव सासणदेवया गया सहाणं, ताव विभाया विभावरी, तीएवि एस वुत्तंतो सिट्ठिपुरओ निवेइओ, तओ सोऽवि हरिसुप्फुल्ललोयणो तीइ समं संपत्तो चेइयारामं, सो य केरिसो?-अउव्वउविल्लिरपल्लवाउलो, पप्फुल्लफुल्लुक्करसोरभुजलो । फलेहि पक्केहि सया मणोहरो, हवेइ नो कस्स जए मणोहरो? ॥१॥४॥२॥ तं च दद्वण सिट्टिणा भणियं-फलिया मे मणोरहा, तं च पंचसद्दनायपुव्वयं समणसंघपरियरिओ सो नेइ नियं भवणं, लोओऽवि तीए सीलमाहप्पचमक्किओ उववूहइ-पिच्छह सुक्कोवि आरामो कहं पुणो सच्छाओ जाओ? ता|
Jain EducationN
otional
For Privale & Personal Use Only
ainelibrary.org