________________
पुरे ब्रज, मा चानुजानीहि नन्दीश्वरवरद्वीपजिनचैत्यनमस्करणायेत्युक्त्वोत्पपात सा नभोवम॑नि । अथ सागरश्चिन्त
यति स्म-धन्योऽहमेव यजीवन्ती सपुत्रा मृगाङ्कलेखा मिलिष्यति, ततः स त्यक्तमरणाभिलाषो गिरिशृङ्गादुहत्तीर्य यावत्पुरः कियती भुवं व्रजति स्म तावत्सदुःखं विलपन्त्या एकस्या नायिकाया रुदितध्वनिमशृणोत्-हा दैव !
सा मे प्रियसखी प्रियेण विप्रयुक्ता श्वशुरपितृकुलनिर्वासिता गर्भालसदेहैकाकिनी मां विना कथं भवित्रीति निशम्य सागरः स्वरेण चित्रलेखामनुमीय तत्समीपं गत्वाऽऽश्वास्य च मृगाङ्कलेखायाः शुद्धिमपृच्छत्, साऽपि तं खामिनमभिज्ञाय सगद्गदमवदत्-देव ! श्वशुरपितृकुलापमानिता भवन्मिलनाय चित्रगुप्तसार्थवाहेन सहारण्ये संस्थिताऽऽसीत् तदाऽहं सार्थात्परिभ्रष्टा दुष्टशवरैर्धनलोभेन धृत्वा पल्लीं नीता, सा च पल्ली सम्प्रति श्रीविजयराजकुञ्जरेण वल्लरीवोदमूलि मूलतः, ततोऽहं प्रपलाय्यात्रायाता भवता मिलिता, सोऽपि तस्यै निवेदितखोदन्तः सिद्धार्थपुरासन्नप्रदेशे ययौ । अथ सुरेन्द्रदत्तः प्रियमेलकोद्यानमण्डनश्रीनाभेयजिनभवने सम्प्राप्तो भगवन्तं त्रिसन्ध्यमर्चयन् वकृत्यसाधनार्थमष्टाहिकामहामहं कर्तुमारेभे । तस्मिंश्च महे सर्वजनाश्चर्यकारिणि दुरन्तदुरितविदारिणि तद्ययितबहुतरद्रविणे पौरजनेन समं मृगाङ्कलेखा समाययौ । तत्र च युगादिजिनक्रमकमलयुगलं प्रणिपत्य विकसन्नेत्रपत्रा
पुत्रधिया पुनः पुनः सुरेन्द्रदत्तं पश्यन्ती प्रक्षरत्स्तन्यधारावारा धरातलमभ्यषिश्चत् । सोऽपि तां तथा दृष्ट्वा प्रोदश्च18दुचरोमाञ्चो ध्रुवमेषा मे मातेति यावद्यतयत् तावत्स सुयशाः सिद्धपुत्रो नन्दीश्वरयात्रामासूत्र्य तत्र च समेत्य
Ham Educat
Krmational
For Private &Personal use Only
W
w w.jainelibrary.org