SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥२१०॥ Jain Education तान्त इव कुपितः सर्वान् व्यापादयितेति मोहपिशाचग्रहग्रहिलः सर्वत्र बस्त्रमीति स्म । तदा तं तथास्वरूपं निरूप्य हेडम्बनामा निशाचरः कौतुकात्प्रकटीभूयाचष्ट - भोः पुरुष ! किमेषां मृगादीनामुपरि कुप्यसि ?, किमित्येतांच प्रियारूपं पृच्छसि ?, मामेकमेव पृच्छ येन सा गिलिता सुलोचनेति तद्वचनाकर्णने प्रादूर्भूतप्रभूतको पावेशः सागरेन्दुस्तद्विध्वंसनायासिमुद्गीर्य रणाय सम्मुखो बभूव । तदनु द्वयोरपि महदायोधनं समवृतत, परस्परं प्रहरतोर्भग्नावसी, ततः सागरचन्द्रो द्रुममुन्मूल्य यावत्तं शिरस्यताडयत् तावत्स रौद्रमूर्तिर्द्विगुणत्रिगुणतरतनुर्जातः, तं तथा विकरालं वेतालं विलोक्य सागरचन्द्रः पञ्चपरमेष्ठिनमस्कारमहामत्रं सस्मार, तस्मिंश्च स्मृतमात्रे जगाम कापि विपवद्वेतालः । सागरोऽपि गिरिसरः सरित्सु प्रियां शोधयन् क्वापि न तत्किंवदन्तीमात्रमध्याप । ततस्तेन प्रियाप्रास्यभावभवन्महदुःखदुःखितेन दारूणि मेलयित्वा ज्वलनं प्रज्वाल्य झम्पां दित्सुना शिखरिशिखरमारुह्य तारखरं जल्पे भोः ! सर्वेऽपि देवा देव्यश्च शृण्वन्तु - आजन्म निर्दूपणा प्रियप्रणयिनी मया दुःखापाराकूपारे निक्षिप्ता, तस्याश्च नैकमपि वचश्चक्रे, सम्प्रति च तस्याः कापि शुद्धिर्न लेभे, अतो दोषशतमलिनोऽहं सुहुतहुताशने प्रविशामीति यावज्झम्पां दित्सति स्म तावत्सुयशोनाम्ना सिद्धपुत्रकेण स निषिद्ध: - मा कुरुष्वात्मविघातं त्वं, तया दयितया सङ्गत्य सकलकर्माण्युन्मूल्य शिववधूविरो भविष्यसि, अन्यच त्वं सुरेन्द्रदत्तपुत्रण प्रियया च सह सिद्धार्थपुरे प्रियमेलकोद्याने श्रीयुगादिदेवचैत्ये मिलिष्यसि, इदं च तवाभिज्ञानं यदद्यैव भिल्लपल्लीतो नंदा चित्रलेखा तव मिलिष्यति, तां च सह कृत्वा श्रागेव सिद्धार्थ For Private & Personal Use Only स० टी० ॥२१०॥ Minelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy