SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अणन्नचित्तो जिणिंदपयकमलं । पइदियहं तिक्कालं, प्रइवि एवं भणइ पच्छा ॥ १५३ ॥-कतिपयपुरखामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनाहो मयाऽनुसृतः पुरा । त्रिभुवनगुरुर्बुद्ध्याराध्योऽधुना स्वपदप्रदः, प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ १५४ ॥ सवत्थ अस्थि धम्मो, जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगुव ससियपयमलभमाणाणं ॥ १५५ ॥ एवं जिणवरपवयणपभावणाए सया कयमइस्स । पक्खालियपावमलस्स तस्स वचंति दियहाइं ॥ १५६ ॥ अन्नदिवसंमि राया, हयगयपाइक्कपण्डियसमेओ। वागुरियगिद्धमण्डलकलिओ मिगयाइ संचलिओ ॥ १५७ ॥ उच्चुच्चझंपयाहिं, पलायमाणं भएण मयमिहुणं । दट्ठण चोइयहओ, सरेण राया हणइ हरिणं ॥ १५८ ॥ तम्मि पडिएऽवि हरिणिं, तहाणाओ पर्यपि अचलंतिं । दटुं राया पिक्खइ, कइणो तो ते भणंति इमं ॥ १५९ ॥ श्रीभोजे मृगयागतेऽपि सहसा चापे समारोपितेऽप्याकर्णान्तगतेऽपि लक्षनिहितेऽप्येणाङ्कलग्नेऽपि च । न त्रस्तं न पलायितं न चलितं नो जृम्भितं नोत्प्लुतं, मृग्या मशिनं करोति दयितं कामोऽयमित्याशया ॥१६०॥ अपिच-किं कारणं तु कविराज! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । देव! त्वदनचकिताः श्रयितुं खजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥ १६१ ॥ इय कवियणकयवन्नणमायनिय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्नेइ भुवणयलं ॥ १६२ ॥ एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपालं भणइ निवो, किं न हु वन्नसि ? स तो पढइ ॥ १६३ ॥ रसातलं Jain Educatan Snal For Private &Personal use Only R ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy