SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सम्यक यातु यदत्र पौरुषं,कुनीतिरेषाऽशरणो ह्यदोषवान् । प्रहन्यते यदलिनाऽतिदुर्बलो,हहा महाकष्टमराजकं जगत् ॥१६॥ स०टी० ॥८१॥ इय भच्छणवयणेणं, कोवा अंविरमुहोमहीनाहो, । तं पुच्छइ किं एयं, ? सो विबुहो भणइ सुणु राय ! ॥१६५॥ वैरिVणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥१६६॥ इय सुणिय जाय करुणो, भंजिय वाणासणंच वाणं च । आजम मिगयाए, नियमं गिण्हेइ भोयनिवो॥१६७॥तत्तो चलिओ करुणारसिओ सरसाहिवो पुराभिमुहं । थंभनियड्डियछागं, जन्नस्स य मंडवमुवेइ ॥१६८॥ तत्थ भयबेविरंगं, छागं विरसंतमइतरं करुणं । राया पिक्खिवि पुच्छइ, पण्डिय ! किं एस बुब्बुयइ ? ॥ १६९ ॥ अवसरवई निववोहणाय सचं स पंडिओ भणइ । मरणभयकंपिरतणू , छागो एवं वयइ देव ! ॥ १७० ॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न । करोपि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥ १७१॥ एयवयणायन्नणसमणंतरमेव राइणा पुट्ठो। विबुहो सुइसंवाय, कहित्तु निवई विबोहेइ ॥ १७२ ॥ यूपं छित्त्वा पशून् हत्वा, कृत्वा रुधिरकइमम् । यद्येवं गम्यते खर्गे, नरके| केन गम्यते ? ॥ १७३ ॥ सत्यं यूपं तपो ह्यग्निः, प्राणाः समिधयो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः15 ॥ १७४ ॥ सत्थाणुवाइवायाइ, रञ्जिओ रक्खसुव मन्नन्तो। जन्नस्स कारिणो तो, राया बन्नेइ जिणसमयं ॥ १७५ ॥ तो साणन्दो साहइ, तं राया दयनिहीवि जिणधम्मो । नो रुचइ अन्नेसिं, को हेऊ? तत्थ सो भणइ ॥ १७६॥ CSCRECCANCE Jain Educaton International For Privale & Personal Use Only www.ainbrary og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy