SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमलमियता यत्प्रमेही न भुङ्क्ते ॥ १७७ ॥ सरसइकंठाहरणे, सिवपासाए निवेण कार विए । कइयावि महीनाहो, धणपालजुओ गओ तत्थ ॥ १७८ ॥ बन्नइ नाणं सो जिणमयंमि अच्चम्भुयं तओ| तारणा । वुत्तं अजवि किंचिवि, अत्थि नवा नाममित्तं वा ? ॥ १७९ ॥ तो भणइ सोऽवि नरवर!, नाणं अत्थित्थ केवलिप्पणीए । अरहंतसिरीचूडामणिगंथे अइसयपसत्थे ॥ १८० ॥ तीआणागयसंपइपवमाणाण सववत्थूणं । नाणं अइप्पमाणं, परूवियं तत्थ सुमुणीहिं ॥ १८१ ॥ तस्स कलंकारोवणकए निवो भणइ पंडिय! कहेसु ।। तिवारमंडवाओ, केण पहा निग्गमिस्समहं ? ॥ १८२ ॥ तो धणपालो आणा-विऊण पण्हं वियारिऊण तयं ।। * बुद्धिपवंचेण फुडं, फलं च लिहिऊण पत्तम्मि ॥ १८३ ॥ मट्टियमयगोलभंतरंमि खिविऊण थगियधारिस्स । तं कीदाऊणं साहइ, पायं अवधारसु धरेस ! ॥ १८४ ॥ जुयलं । चिंतइ निवोऽवि एवं, इमेण तिदुवारमंडवाउ मह ।। हएगेण दुवारेणं, निग्गमणं नियमओ लिहियं ॥ १८५॥ता तह करेमि जेणं, एयं गुरुदेवआगमेहिं समं । नाण विसंवायाओ, असञ्चवाइत्ति धरिसेमि ॥ १८६ ॥ आणविय सुत्तधारे, पउमसिलं मंडवस्स अवणेउं । मग्गेण तेण राया, नीहरिउं वायए पत्तं ॥ १८७॥ सिरिभोयरायराया, कवडेणुग्घाडिऊण पउमसिलं । उड्डपहेणं तह मंडवाउ 8 सिद्धव नीसरिही ॥१८८ ॥ सचं तं तवयणं, जाणिय राया मणमि परितुहो। जिणसासणं पसंसइ, सारं सच्चेसु SOS%SSAARESSE SAMACAMANACSC-NCRICALGC Hamn Education For Privale & Personal use only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy