SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥८२॥ धम्मसु ॥ १८९ ॥ अह सिवसिरिपरिरंभणसंरंभमई कई स धणपालो । रिसहेसरगुणवन्नणपउणं पंचासियं कुणइ|| स०टी० ॥ १९ ॥ तं उक्करिय सिलाए, ठाविय निवकारियंमि पासाए । सरसइकंठाहरणे, तत्तो वन्नइ निवं एवं ॥१९१॥ अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना, जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ १९२ ॥ नियवन्नणमिममायण्णिऊण परिओसपोसओ राया । रिसहथुइपट्टियाए, उवरि ठावेइ मणिकलसं ॥ १९३ ॥ अन्नदिणे सिवभवणे, दुवारदेसे निएवि भिंगिगणं । किं एस दुबलो ? इय, |निवपुट्ठो भणइ धणपालो ॥ १९४ ॥ दिग्वासा यदि तत्किमस्य धनुषा ? तचेत्कृतं भस्मना, भस्माथास्य किमङ्गना यदि च सा कामं प्रति द्वेष्टि किम् ? । इत्यन्योऽन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनो, भृङ्गी सान्द्रसिरावनद्धपरुष धत्तेऽस्थिशेषं वपुः ॥ १९५॥ तत्तो पुरओ पिक्खइ, सहत्थतालं हसंतयं रूवं । रइमयणाणं राया, सविम्हओ पुच्छइ बुहं तं ॥ १९६ ॥ किं कारणमेएसिं, एवं हासो समंतओ फुरइ ? । तो आह कई निसुणसु, कण्णं दाऊण नरनाह ! ॥ १९७ ॥ स एष भुवनत्रयप्रथितसंयमः शङ्करो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं, करेण परिताडयन् जयति जातहासः स्मरः ॥ १९८ ॥ अटुंगपणामेणं, सिवं नमेऊण भोयरायनियो । जंपइ कवीसरं पइ, तं किं न नमेसि तिपुरारिं? ॥ १९९ ॥ धणपालोऽविहु चित्ते, वयणेणवि अन्नदेवसंथवणं । न कुणेमि जिणं मुत्तं, इय चिंतिय नरवरं भणइ ॥२०॥ जिनेन्द्रचन्द्रप्रणिपातला Jain Education H a l For Privale & Personal use only Mainbrary.org ( A
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy