________________
लसं, मया शिरोऽन्यस्य न नाम नाम्यते । गजेन्द्रगण्डस्थलदानलम्पटं, शुनीमुखे नालिकुलं निलीयते ॥२०१॥ इय असमंजसवयणं, तस्स सुणेऊण सम्मदिहिस्स । रोसमहुग्गभुयंगमडसिओ इय चिंतइ नरिंदो ॥२०२॥ एस अवज्झो विप्पियभासी अम्हं सिवाइदेवाणं । विप्पुत्ति तओऽवि धुवं, नयणविहीणो विहेयबो ॥ २०३ ॥ इय,
रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो । चिन्तइ नियमभंसं, कुणेमि नाहं जुगंतेऽवि ॥ १०४॥ राया नी६ हरिउ देउलाउ गच्छंतओ पहे नियइ । एगं बुढिं वुड्डत्तणेण सीसं पकम्पतिं ॥ २०५ ॥ तत्तो सहयरविबुहा, तीए |सिरकंपकारणं पुट्ठा । किंचिवि वण्णंताविहु, ते निवचित्तं न रंजंति ॥ २०६ ॥ तत्तो अजंपिओऽविहु, धणपालो
अवसरुत्ति विन्नवइ । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥ २०७॥ किं नन्दी किं मुरारिः किमु रति
रमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुत सुरपतिः किंनरः किं कुबेरः ? । नायं नायं न चायं न दखलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भोजदेवः ॥ २०८ ॥ इय धण-15
पालमहाकविवण्णणवयणामयस्स पाणाओ। धाराहिरायमणओ, पविलीणो रोसफणिगरलो ॥ २०९॥ विहसियवयणो राया, वरं वरेसुत्ति पंडियं वयइ । पडिभणइ सोऽवि नरवर !, नयणजुयं पसिय मह देसु ॥ २१० ॥ तवयणं
पडिवजिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विविहकणयं, सप्पणयं पेसए राया ॥२११॥ अह एगया है नरिंद, पंडियसामंतमंतिपरिकलियं । नियपरिसाइ निविलु, पडिहारो नमिय विन्नवइ ॥२१२ ॥ देव दुवारे चिट्ठइ,
CAMERARMACARE
Ham Education National
For Private &Personal use Only
ainelibrary.org