SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ लसं, मया शिरोऽन्यस्य न नाम नाम्यते । गजेन्द्रगण्डस्थलदानलम्पटं, शुनीमुखे नालिकुलं निलीयते ॥२०१॥ इय असमंजसवयणं, तस्स सुणेऊण सम्मदिहिस्स । रोसमहुग्गभुयंगमडसिओ इय चिंतइ नरिंदो ॥२०२॥ एस अवज्झो विप्पियभासी अम्हं सिवाइदेवाणं । विप्पुत्ति तओऽवि धुवं, नयणविहीणो विहेयबो ॥ २०३ ॥ इय, रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो । चिन्तइ नियमभंसं, कुणेमि नाहं जुगंतेऽवि ॥ १०४॥ राया नी६ हरिउ देउलाउ गच्छंतओ पहे नियइ । एगं बुढिं वुड्डत्तणेण सीसं पकम्पतिं ॥ २०५ ॥ तत्तो सहयरविबुहा, तीए |सिरकंपकारणं पुट्ठा । किंचिवि वण्णंताविहु, ते निवचित्तं न रंजंति ॥ २०६ ॥ तत्तो अजंपिओऽविहु, धणपालो अवसरुत्ति विन्नवइ । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥ २०७॥ किं नन्दी किं मुरारिः किमु रति रमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुत सुरपतिः किंनरः किं कुबेरः ? । नायं नायं न चायं न दखलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भोजदेवः ॥ २०८ ॥ इय धण-15 पालमहाकविवण्णणवयणामयस्स पाणाओ। धाराहिरायमणओ, पविलीणो रोसफणिगरलो ॥ २०९॥ विहसियवयणो राया, वरं वरेसुत्ति पंडियं वयइ । पडिभणइ सोऽवि नरवर !, नयणजुयं पसिय मह देसु ॥ २१० ॥ तवयणं पडिवजिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विविहकणयं, सप्पणयं पेसए राया ॥२११॥ अह एगया है नरिंद, पंडियसामंतमंतिपरिकलियं । नियपरिसाइ निविलु, पडिहारो नमिय विन्नवइ ॥२१२ ॥ देव दुवारे चिट्ठइ, CAMERARMACARE Ham Education National For Private &Personal use Only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy