________________
R-COLOCAR
सम्यक
सिट्ठी पोयाओ आगओ दटुं । अहिलसइ कोऽवि तुम्हं, चलणे को इत्थ आएसो ? ॥ २१३ ॥ आणेसुत्ति निवेणं,8/स० टी० ॥८३॥ भणिए तेणावि आणिओ सिट्ठी । सिरिधरियकरयलजुओ, पणमेइ नरिंदपयपउमं ॥ २१४ ॥ नरवरदावियआसण
देउवविट्ठो सोऽवि दंसइ निवस्स । मयणमयपट्टियाठियपसथिवित्ताणि वित्ताणि ॥ २१५ ॥ भूवइणा सो पुट्ठो,
कत्थ तुमहिं इमाणि पत्ताणि? । सिट्ठीवि भणइ सामिय!, अवधारसु मइ पसन्नमणो ॥२१६ ॥ जलहिम्मि अकम्हा पवहणम्मि खलियंमि मज्झ मग्गम्मि । निजामएहिं सोहिजमाणए गिरिवं सिवभवणं ॥ २१७ ॥ सलि-6 लंतरंमि पत्तं, तभित्तीएवि एगदेसंमि । अक्खरपंती दिट्ठा, लिहियाउ अपुचवण्णेहिं ॥ २१८ ॥ जुलयं । अक्खरगहणनिमित्तं, मयणमया पट्टिया मए ठविउं । संकंतवन्नया सा, उवणीया तुम्ह पासंमि ॥२१९ ॥ रायावि तीइ पिढे, मट्टियमयपट्टियं निवेसित्ता । समअक्खराणि काउं, पण्डियलोयाओ वाएइ ॥ २२० ॥ आवाल्याधिग-18 मान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः सम्प्रत्ययं लजते । इत्थं खिन्न इवात्मजेन यशसा
दत्ताऽवलम्बोऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥ २२१॥ देवे ! दिग्विजयोद्यते धृतधनुःप्रत्य-17 हार्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे,8
भर्नुर्धर्जुमदान्मदान्धमधुपी नीलीनिचोलं धनुः ॥ २२२ ॥ चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं । ॥८३॥
SC-CGLORICALCCC
RESCOROSCRICORG
१ 'सो रायाएसेणं समागओ नमिय दंसए तत्थ । मयणमयपट्टियाठियपसत्थिवित्ताणि वित्ताणि' इति प्रत्यन्तरे । २ माणयं तत्थ सिव०प०.
Jain Educat
i onal
For Privale & Personal Use Only
anelbrary og