SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ KCAR RORESAROGRES निश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् । नासावंशप्रणालीविषमपथपतद्वाष्पपानीयमेतद्देव ! त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति ॥ २२३ ॥ अथ खलु विषमः पुराकृतानां, भवति हि जन्तुषु कर्मणां विपाकः । राया 3 खण्डियमेयं, कवं नाऊण पण्डियजणाओ। पूरवइ परं चित्ते, अत्थो न चमक्कए तस्स ॥२२४॥ धणपालं पइ जंपइ, तो राया किं इमं न पूरेसि ? । सोऽवि भणइ पयजुयलं, एवं सुइभूसणं कुणसु ॥ २२५ ॥ हरशिरसि शिरांसि | यानि रेजुर्हरिहरितानि लुठन्ति गृध्रपादैः ॥ २२६ ॥ सचमुक्कारं राया, जंपइ संवयइ एस चेवत्थो। तो विच्छाया 5 अन्ने, विबुहा वजाया जाया ॥ २२७ ॥ जइ रामेसरभित्तिमि, एरिसो एस नो हवे गुम्फो । आजम्मं सन्नासो, कवित्तकरणंमि ता मज्झ ॥ २२८ ॥ इय धणपालपइन्नं, आयण्णिय तक्खणा धरणिनाहो । निजामए पवेसइ, वहणारूढे जलहिमज्झे ॥ २२९ ॥ तेहिवि छम्मासेहि, तहेव लहिऊण आणिउं दिन्नं । वायंति तयं विउसा. सा मरिसा तम्मि धणपाले ॥ २३० ॥ तं खंडकवउत्तरपयजुयलं तारिसं नियवि तत्थ । धणकणयदाणपुवं, पसंसए ४ पण्डियं राया ॥ २३१ ॥ कइयावि निययसेवाविमुहं दट्टण तं भणइ भूवो । कीस दुवेलं न सह, मह मण्डह ? पंडियवयंस !॥ २३२ ॥ सो जंपइ भूवासव !, पारध्धा अस्थि भरहरायकहा । गुंफेउमओ तुम्हं, सेवावसरस्स नावसरो ॥२३३॥ रायाऽऽह मं सुणावसु, सिसिरनिसापच्छिमंमि जामंमि । सो समओ रमणीओ, जओ अभा-1 वाउ कजाणं ॥ २३४ ॥ सो निवसंसियसमए, तं वाएउं पयट्टए निचं । रायाऽवि सेसइंदियवावारं चइय निसुणेइ । Jan Education Interational For Privale & Personal Use Only wwwciainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy