________________
सम्य ॥७॥
Jain Education
यरुः ॥ ४९ ॥ तेष्वेकः स्माह भोः ! पुष्प-सौरभ्यादनुमीयते । कोऽपि भोगी पुमान् कान्तायुक्तः सुप्तोऽत्र वर्त्तते ॥ ५० ॥ तत्सज्जीभूय व (वृन्देन, गृह्णीत गृहमेधिनम् । यथाद्याऽभीष्टलाभेनास्माकं स्यात्सफला निशा ॥ ५१ ॥ इत्यालोच्य प्रविश्यान्तस्तस्करास्तमशोधयन् । धनाप्राध्या च तल्लात्वा, कञ्चुकं द्राग् विनिर्ययुः ॥ ५२ ॥ जाते दिनोदये सुप्तोत्थित उद्याननन्दनः । तज्जीवितमिवापश्यन्महामोहमुपेयिवान् ॥ ५३ ॥ गतमूर्च्छस्ततो मुञ्चन्निःश्वासान् पुष्पकञ्चुकम् । प्रपादिकेषु स्थानेषु, शोधयन्नपि नाप सः ॥ ५४ ॥ तं विनाऽहं कथं पल्या, दर्शयामि स्वमाननम् ? । स तु विज्ञायते गन्धात्कल्पद्रुसुमनोमयः ॥ ५५ ॥ अतः सोऽब्दशतेनापि, नाप्नोतिम्लानतां ततः । शोधयामि पुरग्रामा - रामादींस्तस्य लब्धये ॥ ५६ ॥ इत्यालोच्य स आरामनन्दनो नन्दनोपमैः । वनैर्मण्डितमाविक्षद्रमानिलयपत्तनम् ॥ ५७ ॥ पश्यंस्तस्य श्रियं स्वर्ग-सदृशीं श्रेष्ठिनन्दनः । अभ्रंलिहेऽर्हत्सदने, जिनेन्द्रान् वन्दितुं ययौ ॥ ५८ ॥ तत्र नानास्तवैर्देवान्, वन्दमानो वनात्मजः । सागरश्रेष्ठिना पूर्वायातेन ददृशे मुदा ॥ ५९ ॥ स देववन्दनाप्रान्ते, सागरेणेत्यभाष्यत । साधम्मिक ! नमस्तुभ्यं, समेहि सदने मम ॥ ६० ॥ ततस्तेन गृहे नीत्वा, रामसूः स्नानपूर्वकम् । भोजितो भाषितश्चैवं, सुतवद्भुङ्क्ष्वमच्छ्रियः ॥ ६१ ॥ पितुर्गृहमिवामुष्मिन्नुपिते सागरौकसि । शीतीक महीं ग्रीष्मप्रतप्तां प्रावृडाययो ॥ ६२ ॥ यस्यां सकन्दला भूमिर्भृशं सकलुषा नदी । श्यामा जलदमाला च समजायन्त न प्रजाः ॥ ६३ ॥ तदा पट्टगजः श्रीमल्लक्ष्मीधरधरापतेः । सरोवरे पयः पीत्वा, व्यावृत्तः कर्दमेऽपतत् ॥ ६४ ॥ आधोरणैर्महामात्यैः, पौरैर्नर
For Private & Personal Use Only
स० टी०
॥७॥
w.jainelibrary.org