SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - - ॥३३॥ - --- - % ४ापतितास्तेभ्यः, कीचकानामभूच्छतम् ॥४१॥ तां नाली स ऋषिस्तत्र, निधाय खाश्रयं ययौ । राजाऽपि रक्षयामास,|| स० टी० ततो वंशकुडङ्गकम् ॥ ४२ ॥ नाल्याः सम्पूर्णसर्वाङ्गान्, यद्राज्ञी याददेऽर्भकान् । तेन ते तत्सुतत्वेन, प्रोच्यन्ते कीचका जनैः ॥४३॥ कीचकानां शतं प्रौढं, तादृगनाल्यां ममौ यदि । ततस्त्वं सगजो मासि, कथं नैव कमण्डलौ? ॥४४॥ गङ्गा वर्षसहस्रं चेजटावीशेन मोहिता। षण्मासांस्तु त्वयाऽमोहि, हस्ती कुण्ड्यामिदं घुतम् ॥४५॥ कुण्ड्या नालादहं दन्ती, लग्नकेशश्च निःसृतौ । कथमत्रापि हे भ्रातः!, शृणु पौराणिकं वचः॥४६॥ प्रलये सर्वभूतानां, जलैकार्णवतां गते । जगत्रये जलेशायी, तस्थावेको जलाशयः॥४७॥ जगत्सृष्टिकृतस्तस्य, नाभिपद्माद्विनिर्ययौ । दण्डकु|ण्डीकरो ब्रह्माऽब्जनालं तत्र चालगत् ॥४८॥ इत्थं कुण्डीमुखाचेत्त्वं, सेभो भ्रातर्विनिर्गतः। तत्केशस्तत्र लग्नश्च, किमयुक्तं भवेत्ततः? ॥४९॥ कमण्डलोमुखाद्भातः?, कथं विनिरगामिति । यद्षे तस्य संवादं, शृणु भारतभाषितम् ॥ ५० ॥-दिव्यं सहस्रं वर्षाणां, तपः कुर्वति धातरि क्षुब्धाः सुराः स्म जल्पन्ति, विघ्नमस्य भवेत्कथम् ? ॥५१॥ इन्द्रोऽवक-स्त्रीषु लोलोऽयं, यदुमापाणिपीडने । अग्निकर्मणि निर्युक्तो, गौरी दूषितवाससम् ॥५२॥ दृष्ट्वा क्षुब्धो बीजसगर्ग, कृत्वा वासो व्यधूनयत् । अथ तत्पतितं कुम्भे. द्रोणाचार्यस्ततोऽभवत् ॥५३॥ युग्मम्॥ सप्तर्षयः सुराधीशा, ॥३३॥ | देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीरं, खण्डिता हि मनोभुवा ॥ ५४ ॥ उग्रव्रतधरास्तीव्रतपश्चरणकारिणः ।। अन्येऽपि स्मरबाणार्ता, दासाः स्त्रीभिन के कृताः ? ॥ ५५ ॥ उत्तमा सर्वदेवीनामतो गत्वा तिलोत्तमा । पितामह % Jamn Education a l For Private &Personal use Only C ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy