________________
अजवि मए गंतवं, कुलंधरेण भणियं-एयं धूयं परिणाविय नीविं दाऊण तुज्झेव समं पेसिस्सं, तो पडिवन्नतवयणो नंदणो निब्भग्गनामियं धूयं परिणाविओ, अह सिरिदत्तेण सो भणिओ-जइ तुहं इत्थ चिट्ठसि ता अवरं जणं लेहं दाऊण तत्थ पट्टविस्सं गरुयं कजमत्थि अम्हाणं, नंदणोवि भणइ-ससुरमापुच्छिय तत्थेव गमिस्सं, तओ गंतूण, ससुरयं पुच्छइ, ताय! महंतं कजं मह अस्थि, तेण हेउणा चउडविसयं पइ मं पेसेह, सिट्ठीवि चिंतेइ-मम मणोरहोचियं चेव भणियमणेण, तओ सिद्विणा भणियं-वच्छ ! वच्चेसु नियभारियासहिओ, तुह जुग्गयं भंडयं तत्थेव ठियस्स पट्टविस्सं, तओ तेण सिरिदत्तस्स कहिओ बुत्तो, मह अग्गे कहह कहणिजं, तेणापि तस्स समप्पिओ लेहो, निवेड्या य संदेसया, तओं सो चित्तूण दइयं संबलमित्तसहाओ इक्कलओ चलिओ, कमेण पत्तो उजेणिं, तओ चिंतइ-लहुपयाणएहिं बहुभक्खियं संबलं, इत्थी (इ) सह गमणेण न लब्भइ मग्गपारो, ता एयं सुत्तं मुत्तण वच्चामि सिग्धं वंछियदेसं, तओ सा वुत्ता-पिए ! पक्खीणं संबलं तो किं कजइ,? जइ परं भिक्खाभमणेण पूरिजइ उयरं
ता तुमं मए समं भिक्खं भमिहिसि नवत्ति ? एवं वुत्ता, तओ तीए संलत्तं-तुह पिट्टिलग्गाए भिक्खावि मे महू* सवसारिसी, एवं परुप्परं मंतयंता नयरीए बाहिरियाए अणाहपहियसालाए दोवि सुत्ता, अह सो भिक्खाए।
लज्जतो तं भारियं तत्थेव सुत्तं मुत्तूण संबलपुटलयं च गहिय सणियं २ उद्विय अवरमग्गेण पलाणो, अह संजाए पभायसमए सा पियमपिक्खंती इओ तओ तरलतरले विलोयणे खिवंती संबलपुट्टलमपिच्छंती य चिंतेइ-नूणं मं
Hamn Education
For Privale & Personal Use Only
Mainelibrary.org