________________
सम्य०
॥१९१॥
चिंतेइ - अहो एस पासाओ कहं सलिलेण अभग्गो चिटुइ ? । तया तस्स जलकंतमणिमाहप्पं सुमरणपहमागयं, तओ निम्भयचित्तो उवरिमस्वतलाणाओ उयरिऊण हिट्टिमभूमियाए संपत्तो, तं चैव कप्पदुमसाहापलंबमाणपलंकसुत्तं पडेणावरियतणुं दिवरमणिं पासइ । तीए दंसणविलोललोयण जुयलोपडमुस्सारिऊण मुहकमलं पलोएइ । सावि तस्स कर फंस मुहमणुहविय ससज्झसा पुलयइयवोलमूलाविमुककडक्ख विच्छोहा उऊण भणइ - साहसियसिरोवयंस ! सागयं ते ?, तओ आसणेनि वेसिय तग्गयचित्ता नामट्ठाणाइयं तं पुच्छइ । निवनंदणोऽवि उल्लसियाणंदो तं तरुणिं भणइ - कमलमुहि ! अहं सूरसेणस्स रण्णो नंदणो संगामसुरो तुम्ह दंसणसमूसुओ इत्थागओ, तम्हा तुमपि नियचरियकहणेण मह कन्नूसवं कुणेसु, सावि हरिसुलसिरसरीरा वागरिडं पउत्ता-अज्जउत्त ! इहेब भारहे वासे रययमए वे हे पए दक्खिणसेढीए दसजोयणपिहुलाए समुदपरंतपंताए रहनेउरचक्कवालनयरसामिणो विज्जुप्पहविजाहरचक्कवट्टिणो अहं मणिमंजरी नाम दुहिया । एगया मज्झ पिउणा वरचिंताउरेण नेमित्तिओ पुट्ठो - अहो अटुंगनिमित्तपारय! मज्झ पुत्तीए को पवरो बरो हविस्सइ ?, तेणावि भणियं देव ! एसा तुम्ह धूया सायरमज्झकयनिवासा सिहरिसि| हरे कप्पदुम साहापलंबिरपलंकट्ठिया वीणं वायंती चिट्ठउ, तत्थ एईए अणुरुवो रूवसिरीहसियरइरमणो जलहिंमि दिन्नझंपो मंदरगिरिव निप्पकंपो संगामसूरकुमारो पाणिग्गहणं करिस्सर । इओ तवयणेण इत्थ जलकंतमणिभवणे बहूणि दिवसाणि वीणं वायंतीए अइवाहियाणि, अओ परं कुमरु चिय पमाणं । एवमनुन्नपिम्मभरनिव्भरमणाणं जाव वय
Jain Education International
For Private & Personal Use Only
स० टी०
॥१९१॥
www.jainelibrary.org