________________
पीढपरंपराभीसणे मयरायरे सियवडुल्लसिररएसु पवहेणसु वयंतेसु तयंतरे अब्मलिहसिहरिसिहरे साहासहस्सपुरियदियंतरस्स कप्पतरुणो साहाए दोलायमाणसयणिजआरूढं पंकयकेसरगोरसरीरं सयलसीमंतिणीतिलयभूयं चउद्दसतिलयाहरणविभूसियं अहिणवतारुण्णपुण्णगत्तं कमलदलविउलनित्तं वीणारवरंगणं कंठभंतरघोलिरमहुरगीयसरपराजियकिनरिं एगं दिवतरुणं पिक्खिय जाव नियपवहणं तीए अंतिए आणीयं ताव कप्पदुमेण समं जलहिमज्झे सा निमग्गा अम्ह मणोरहेहिं सह । तओऽहमवहरियसबस्सुच गयजीविउच्च जाव चिट्ठामि ताव सेवगहि पडिबोहिओ जं सामिय! एसा इत्थेव निवासिणी कावि दिवंगणा माणुसे पलोइऊण जलहिम्मि मजइ। एयं कोउहलमालोइय अहमिह संपत्तो। एरिसं तस्स वयणं सुणिय संगामसूरोऽवि कुसुमसरपसरजज्जरियसरीरो चिंतिउं लग्गो-कहं मए सा दट्टवा ? तओ हढेण पिउणा वारिजमाणोवि तीइ दंसणनिमित्तं तेण मित्तेण समं पवहणे पूरिऊण कुमरोजलहिम्मि वचंतो कमेण तत्थ संपत्तो जत्थ सा दिवरमणी कीलंती अच्छइ, सावि कुमारं सयलसंसारसारं फारसिंगारं कुसुमसराणुगारं पिक्खिय वक्खित्तचित्ता तस्स मणमागरिसन्ती पुत्वं व सायरे निमग्गा । तओ कुमरो तीइ हरियसवस्सो इव सायरं वण्णेइ,-जय सायर ! सुररमणीनिहाण भुवणस्स दलियदालिद्द ! सुत्थियदेवाहिट्ठिय ? महदइयं देसु
पसिऊणं ॥ १॥ एवं पयंपंतो कुमरो मित्ताइपरियणेण वारिजंतोऽवि करवालसहाओ जंतमुक्कगोलु व तप्पिट्ठीए चेव है जलहिजले झंपं देइ, तत्थ वारिनिहिवारिअभितरठियजलकंतमणिनिम्मियसत्तभूमिपासायउवरिमतले पडिओ संतो
Jamn Educatan International
For Privale & Personal Use Only
www.jainelibrary.org