SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सम्य स.टी. ॥२२॥ ऽऽभीरी स्निग्धमधुरदधिभाण्डशिरस्का जिनदासावासमाससाद, साधुदास्यपि डिण्डीरपिण्डपरिपाण्डुरं दध्युपादाय पासादरमाभीरीमुदीरयामास, सखि ! प्रत्यहमेवास्मद्गृहे दध्यानीय विक्रेतव्यं, दास्यामि तवेप्सितं द्रव्यं, तयाप्याभीरिकयोपदेशवत्तद्वचःप्रतिपन्नं, ततः सा सततं दध्याद्यानयन्ती साधुदास्या वेषवारादिप्रदानेन सत्कृता सख्यमभजत् । यतः-दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्युपयान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्माद्धि दानं सततं प्रदेयम् । ११ अन्यदाऽऽभीर्या स्वसुताविवाहमहे सपत्नीको जिनदासोन्यमन्यत, तेनापि "क्षणमपि मम नास्त्यागमनावसर" इति निषिध्य मुधिकयैव विवाहोपयोगीनि वस्तूनि तस्यै ददिरे,तैर्वस्तुभिः सरङ्गः करग्रहमहः समजनि,साप्यामीरी खस्थानृण्यमभीप्सुर्निजपरिजनयुता त्रिहायणौ गङ्गातरङ्गधवलौ कम्बलशम्बलनामानौ वृषभौ श्रेष्ठिने उपदीचकार, मास्म भून्मम नियमभङ्ग इति तेन निवारितापि सा तद्गृहे कीलकेऽतौ वृषभौ निबध्य-स्वधाम जगाम,श्रेष्ठ्यपि निजगृहा४ गतस्तौ तथास्थौ निरीक्ष्य क्षणं विपद्य चेति चिन्तयामास, यद्येतो मुञ्चामि तदा पामरनरप्रेरिताऽरुन्तुदतोदनप्रहार-11 विधुरशरीरौ हलशकटवाहनव्यथामनुभविष्यतः, स्थापितौ तु मम नियमभङ्गाय भविष्यतः अतः, कथमहं तयाऽभीर्या मूर्खस्नेहेन सङ्कटावटे पातितः, तथापीमावनुकम्पयातः परं परिपालनीयाविति विमृश्य श्रेष्ठी तौ वृषभौ प्रासुकतृणजलादिनाऽनुदिनं पुपोष, अथ पर्वतिथिषु कृतोपवासं गृहीतपौषधं पठितधर्मशास्त्रपुस्तकवाचनपरं जिनदासं दृष्ट्वा १ समुद्रफेण. Rememes Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy