________________
सो नागो, तयणु ते अग्गओ पिट्ठओ य पलोइय कत्थवि अलहंता हत्थेण हत्थं मलंता दंतेहिं उद्वसंपुडं खंड विच्छायवयणा पडिनियत्तिऊण गया सभवणेसु गारुडिया। तओ तीए भणिओ सप्पो-नीहरसु इत्ताहे, गया ते तुम्ह वेरिया, सोऽवि तीए उच्छंगाओ नीहरिऊण नागरूवमुज्झिउण चलंतकुंडलाहरणं सुररूवं पयडिय पभणेइ, वच्छे! वरेसु वरं जं अहं तुहोवयारेण साहसेण य संतुट्ठम्हि, सावि तं तहारूवं भासुरसरीरं सुरं पिच्छिऊण हरिसभरनिभरंगी विन्नवेइ ताय! जइ सचं तुट्ठोऽसि, ता करेसु मझुवरि च्छायं, जेणायवेणापरिभूया सुहंसुहेण च्छायाए उवविद्रा गावीओ चारेमि, तओ तेण तियसेण मणमि वीमंसियं, अहो! एसा सरलसहावा वराई जं ममाओवि
एवं मग्गइ, ता एयाए एयपि अहिलसियं करेमित्ति तीए उवरि कओ आरामो महलसालदुमफुल्लगंधंधपुप्फंधदायगीयसारो च्छायाभिरामो सरसप्फलेहि पीणइ जो पाणिगणे सयावि । तत्तो सुरेण तीइ पुरो निवेइयं पुत्ति! जत्थ
जत्थ तुमं वचिहिसि तत्थ तत्थ महमाहप्पाओ एस आरामो तए सह गमिही । गेहाइगयाए तुह इच्छाए अत्ताणं संखेविय च्छत्तुच उबरि चिट्ठिस्सइ, तुमईए उण संजायपओयणाए आवइकाले अहं सरेयव्युत्ति जंपिय गओ सट्ठाणं सो नागकुमारो सावि तस्सारामस्सामयरससरसाणि फलाणि जहिच्छं भुंजिय विगयच्छुहतण्हा तत्थेव ठिया सयलं दिणं, रयणीए उण गोणीओ वालिऊण पत्ता नियमंदिरं, आरामोऽवि तीए गिहं च्छाइऊण समंतओ ठिओ, जणणीए उण सा वुत्ता-पुत्ति ! कुणसु भोयणं, तओ तीए वजरियं-नत्थि मे अज खुहत्ति उत्तरं काऊण सा नि-5
*RAYASAROSSEROSASARA
Hamn Education
Jional
For Privale & Personal Use Only
janeibrary.org