________________
ARCROSCHOOLCANCCC
विचारचतुरैर्विचार्यमाणो न चारिमाणमञ्चति, यच निःशूकसूनाधनादिभिः प्राणिगणविशसनजातमहापातकपाथोधिमध्यमग्नैर्दुरात्मभिरप्यस्माकमयं कुलधर्म इत्यभ्युपगम्यते, सोऽपि न प्रमाणकोटिसण्टङ्कमाटीकते, यत्तु लौकायतिको लोप इव सर्वापहारी वाबदूक इव खैरालापी वावदीति तदपि न चारु, सुखदुःखभोगवतो जगतोऽवलोकनात् , तच्च निष्कारणं न सम्बोभवीति, अतस्तस्य धर्माधर्मावेव कारणम् । इत्येवं संशयशतदोलान्दोलन दधानस्य वसुधापतेरुरःस्थलविलुलन्मुक्ताहारः प्रतीहारः समेत्य प्रहशिरा व्यजिज्ञपत्-देव! भवतामाशैशवमित्रं मदनदत्तनामा श्रेष्ठी सिंहद्वारे महाराजपादान् दिदृक्षुस्तिष्ठति । ततः क्षितिपतिस्तमभाषत- शीघ्र प्रवेशय परममित्रमस्माकं, येन चेतः परमप्रीतिस्फीतिमातनोति । तेनापि सादरं प्रवेशितो, विशांपत्या सस्नेहमालिङ्गय कृतप्रणामः प्रधानमासनमुपवेश्यापृच्छयत-परमवयस्य ! त्वमेतावन्तमनेहसं क क्वावास्थिष्ठाः ? केषु केषु देशेष्वभ्राम्यः ? किं किं च धनमार्जयः? । ततः स नम्रमौलिरिलापालं प्रत्यालपत्-देव! बहुषु मण्डलेषु ससम्भ्रममभ्राम्यं, विविधान्याश्चर्याण्यद्राक्षं, भूरि भूरि च समुपार्जयम् । अन्यच्च-गुणाभिरामं सद्वृत्तभावजातधुतिप्रथम् । त्वद्यशःकणवत्तारं, हारं प्रापममुं प्रभो! ॥१॥ तद्वचो निशम्य विशामीशः पुनरशंसत्-बेहि मित्रैकावलिहारप्राप्तिस्वरूपमामूलचूलतः, अत्रार्थे अस्माकं मनसि महत्कौतुकम् । ततः सोऽपि वक्तुमारेभे-देवाहमितः पुरान्निसृतः क्षितिमण्डलमवलोकयन् दुपदिकाभिधायामटव्यामटाट्यमानो दिनयौवने तृष्णाशोषितगलतालुपुट
Jain Education Interational
For Privale & Personal Use Only
www.janobrary on