________________
Jain Education
चातुर्जात कोपेतानि घृतपूराणि निःस्पृहस्यापि स्पृहाजनकानि भोक्तुम् अतुमिच्छति अभिलषति, एतावता परमादरख्यापनायैतानि विशेषणान्युक्तानि, 'तथा' तथैव युक्त्या 'सदनुष्ठाने' विशिष्टतरक्रियाकलापे, योऽनुरागः - परमप्रीतिः, स धर्मरागः कथ्यत इति गाथार्थः । भावार्थस्त्वारोग्यद्विज निदर्शनादवसेयः । तच्चेदम्
उज्जेणी अत्थि पुरी, भारहवासंमि पुहविविक्खाया। जीए फालिहमंदिरपंती हसव्व सग्गसिरिं ॥ १ ॥ तत्थ य सुपयडगुत्तो, धम्मपसत्तो य देवगुत्तदिओ । आनंदियजणविंदा, नंदा तस्सासि वरघरिणी ॥ २ ॥ ताणं सुरव्य भोगे, भुंजंताणं कमेण संजाओ, पुत्तो पुव्वभवजिय-पाववसा रोगगसिअतणू ॥ ३ ॥ तं तहरूवं दहुं, पियरेहिं निच्चदुक्रिसयमहिं । सो अविहियनामोऽविद्दु, जणम्मि 'रोगुत्ति' विक्खाओ || ४ || तस्सुग्गाणं रोगाण, वेयणं निच्च मणुहवंतस्स । कइया घरे पविट्ठो, मुणिपवरो कोवि भिक्खट्टा ॥ ५ ॥ तं पुतं तचलणे, पाडित्ता देवगुत्तदियपवरो । सिरधरियपाणिकमलो, विन्नवई मुणिवरं एवं ॥ ६ ॥ भयवं ! रोगोवसमो-वायं मह नंदणस्स आइसह । तो सोबि भणइ सुणिणो कहंति नो किंsपि गोयरगा ॥ ७ ॥ तं निसुणिय मझण्हे, सहपुत्तो सो वर्णमि गंतूणं । वंदिय मुणिमुवइट्ठो, पुच्छर तणयस्स वृत्तंतं ॥ ८ ॥ अह कहइ मुणी जायइ, दुहपंको पावपाणियपसंगा । धम्मक्रखररविखरकर संसग्गाओ य सुक्केई । ॥९॥ आराहियधम्माणं, दूरं नासंति सयलदुक्खाई । न य हुंति पुणो एयाइँ, परभवे सुणियतत्ताणं ॥ १०॥ इय सुणिवयणं सोउं, संबुद्धा दोवि दंसणेण समं । बारसवयसोहिलं, गिण्हंति गिहीण वरधम्मं ॥ ११ ॥ अइ सुकयरुइ माह
For Private & Personal Use Only
jainelibrary.org