________________
सम्यक प्रवर्द्धमानतामनीयत, ततः साधुसंनिधौ पूर्वगतश्रुतेन श्रवणमात्राधीतेन बहुश्रुतीभूय स्वात्मानमप्रकाशयन् स्थवि
स०टी० राणां पार्थे सालस्य इव गिणगिणध्वनिमधीयानः स तैरज्ञाततत्खरूपैः पठनाय प्रेर्यमाणः कियन्तं समयं गमया॥११२॥
मास। एकदा दिनयौवने विहत्तं गतः साधुभिः शरीरचिन्तार्थ च गुरुभिर्वहिःप्राप्तर्वजर्षिरेकाकी वसतिस्थितः साधूनामुपकरणवेष्टिका मण्डलीक्रमेण निवेश्याध्ययनपरिपाटिमनुस्मरन्मेघगम्भीरखरेण वाचनां वितरीतुमारब्धवान् । अथ द्वारस्थैः पूर्वायातसाधुशङ्किभिर्गुरुभिः क्षणमुपयोगं दत्त्वा यावत् अस्थीयत तावत्पूर्वाङ्गोपाङ्गाध्ययनपठनरूपो वज्रस्यैव ध्वनिरश्रूयत, ततश्चित्ते चमत्कृता गुरवोऽचिन्तयन् , माऽसौ सहसाऽस्मान् वीक्ष्य लज्जेतेति दूरस्थ एवोच्चैनैषेधिकीशब्दमकार्षः, ततो मक्षु वज्रो वेष्टिकादि यथास्थाने मुक्त्वा गुरुक्रमो रजोहरणेन प्रमाय करकमलाइण्डकमादाय
यथास्थाने निषसाद । अथ श्रीसिंहगिरिसूरयो हृदीत्यचिन्तयन्-मैनं गुणरत्नरत्नाकरं साधवः पराभवन्त्विति, तद्गुणज्ञाहै पनाय ग्रामान्तरगमनव्याजात्साधून प्रति माहुः-हंहो वत्सा ! वयं कतिचिद्दिनानि केनापि हेतुना विजिहीर्षवः,
ततः पठनशीलाः साधवो गुरून् विज्ञपयांचक्रुः-पूज्याः! कोऽस्माकं वाचनां दाता ?, ततः सूरयो न्यगदन्-एष वज्रो भवतां वाचनाचार्यो वाचनामनोरथरथसारथीभावमाश्रयिष्यति, तेऽप्याश्चर्यचर्याचर्याभृतो विनीतविनयत्वादो
मितिगुरुवचः प्रत्यपद्यन्त, ततो गुरुषु विहृतेषु गुरुवत्तं वाचनाचा कृत्याङ्गपूर्ववाचनामधिकाधिकमाददानाः साधतेवो विसिम्मियिरे, ये च तेषु मन्दमतयस्तेऽपि तन्महात्म्याद्विपमतमानप्यालापकान् हेलयैवाकलयामासुः, एवं च*
18॥११२॥
ACCAMSHELORECAUSE
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org