________________
ततो वायुसुतोऽवादीद्यत्त्वं रक्षोरणं व्यधाः । आख्यच वृत्तं तेन स्या(स्ता)त्तवापि हि हितं सखे ? ॥१४७ ॥ इति दूतवचः श्रुत्वा, जटायुर्जातपक्षतिः । उड्डीय व्योममार्गेण, त्रिदशाश्रयमाश्रयत् ॥१४८ ॥ यदि शैलसमो गृध्रो, जटा-2 युरभवत्पुरा । तत्किं(तदा) ढिको महाकायः, कण्डरीक! भवेन्न किम् ? ॥ १४९॥ एलापाढमथावादीत् , कण्डरीको गतोत्तरः । ब्रूहि त्वमपि किञ्चिन्नः, खानुभूतं महाद्भुतम् ॥ १५० ॥ एलाषाढोऽप्यवग् बन्धो!, यौवने धनलोलुपः।। नटितो धातुवादाद्यैर्व्यसनैर्निरगां गृहात् ॥ १५१ ॥ बिलमत्र रसो ह्यत्र, भूधरोऽत्र सधातुकः । एवमाशाग्रहग्रस्तो, बम्भ्रमीमि स्म भूतलम् ॥ १५२ ॥ एकदेत्यागमो लेभे, यद्योजनसहस्रके । पूर्वस्यां भूधरस्तत्र, रसो वेधसहस्रकृत् |॥ १५३ ॥ शिलया रसरन्ध्रास्यं, छन्नं योजनमानया। तां चोत्पाट्य रसं धीरा, गृह्णन्ति खर्णकुण्डतः ॥ १५४ ॥ योजनानां शतमितैः, क्रमैः क्रामन्नहं महीम् । गिरौ गत्वोत्पाट्य शिलामगृहं कुण्डतो रसम् ॥ १५५ ॥ पुनस्तच्छिलयाऽऽच्छाद्य, गृहमेत्य ततो रसात् । घनं कनकमुत्पाद्य, धनदोपमतामगाम् ॥ १५६ ॥ भोगानभङ्गुरान् भुञ्जन्नर्थिभ्यो द्रविणं ददत् । प्रसिद्धिमगमं लोके, लोकेश इव मूर्त्तिमान् ॥ १५७ ॥ प्रेयसीभिः समं गीत-नृत्यवादित्रकेलिभिः । क्रीडन् शचीपतिं मेने, न तृणायापि सम्पदा ॥ १५८ ॥ प्रसिद्धिं च समृद्धिं च, मम विज्ञाय दारुणाः । निशायां निशितास्त्रौघकराचौरा गृहेऽपतन् ॥१५९॥ कृतसिंहनिनादास्ते, स्तेनाः पञ्चशतीमिताः। प्रवृत्ता लुण्टितुं गेह-सारं यावद् दुराशयाः ॥ १६०॥ तावत्कथं मे न्यायात्तो, जीवतो वित्तसञ्चयः । चौरैH-IP
HOST-MAHADSENCC
CISCENCIES
JainEducation
Snail
For Private & Pasonal Use Only
M
a inelibrary.org