SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स.टी. सम्य० ॥३६॥ ॥ १३१॥ तावत्तत्र हरिमरुं, गरुडं मुशलं हलम् । नागान् शङ्ख गदां चक्रं, मन्दरं क्षिप्तवांश्च सः ॥ १३२॥ सन्धानावसरे सूरं, विधुमग्निं पयोनिधीन् । सशैलामचलां तत्र, चापे चिक्षेप केशवः ॥ १३३ ॥ अर्धाङ्गलिप्रमाणेस्मिंस्तेनाकृष्टे मुरद्विषा । छलेन मोचिते बाणे, सचापश्चेदिपोऽपतत् ॥ १३४ ॥ पार्थोऽथासहमानायामुयाँ तद्भा-18 रमजसा । आरुह्य भीमहस्ताने, चापरोपणमातनोत् ॥ १३५ ॥ कर्णप्रदत्तवाणेनार्जुनो राधां विभिद्य ताम् । यशः सम्प्राप्तवाँल्लोके, कृष्णां च परिणीतवान् ॥१३६॥ यदि चापान्तरेते ते, पदार्था निखिला ममुः। तति ढिङ्क महाकाये, न मान्यजगरादयः? ॥ १३७॥ किञ्च रामायणे भ्रातः!, श्रूयते विहगोत्तमः। जटायुः सीतापहारे, युयुधे रावणेन सः ॥ १३८ ॥ दशाननेन रुष्टेन, चन्द्रहासमहासिना । छित्त्वा पक्षयुगं भूमौ, स भूध्र इव पातितः ॥ १३९ ।। सीतया च स पक्ष्यूचे, शीलमाहात्म्यतो मम। पक्षौ भविष्यतो रामदूतसंदर्शनात्तव ॥ १४ ॥ अन्यदा दाशरथिना, जानकीशुद्धिहेतवे । आदिष्टो हनुमानुवर्ती, भ्राम्यंस्तत्र समाययौ ॥ १४१॥ अहो गिरिरसावुच्चैहनुमानित्यचिन्तयत् । य(त)दत्रारुह्य पश्यामि, समन्तान्महिमण्डलम् ॥१४२॥ ततो जटायुषा पृष्टः, कस्त्वं भोः! स तमब्रवीत्।रामदूतोऽस्मि सीतायाः, प्रवृत्त्यर्थमिहागमम् ॥ १४३ ॥ पक्ष्यप्याख्यद्रामजाया, विलपन्ती पथाऽमुना, । अपहृत्य दशाखेन, लङ्कापुरीमनीयत ॥१४४॥ किं भ्राम्यसि मुधाऽरण्यं, हनुमंस्त्वरया ब्रज । इदं संदेशवाक्यं च, रामाय कथयेमम ॥१४५॥ सीतार्थे युद्यमानोऽहं, रावणेन दुरात्मना । छित्त्वा पक्षौ स्वखङ्गेन, मुक्तोऽतोऽगामिमां दशाम्॥१४६॥ ॥३६॥ Jain EducationA tonal For Privale & Personal Use Only janelbrary og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy