SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ३७ ॥ हीष्यत इति, ध्यायन् साहसमाद्रिये ॥ १६१ ॥ शस्त्राणि प्रगुणीकृत्य, चौरैः सह रणाङ्गणम् । कुर्वन्नहं महाघो रं, सुरैरप्यभिनन्दितः ॥ १६२ ॥ एकेन शरघातेन, दश द्वादश पञ्चषान् । स्तेनाननैवं कीनाश - निशान्तातिथितामहम् ॥ १६३ ॥ निमेषाद् घातिते चौर-शते तेऽपि ममोपरि । सम्भूय कोपतः पेतुरिव कीनाशकिङ्कराः ॥ १६४ ॥ शीर्ष कणशः कृत्वा, बद्ध्वा च वदरीतरौ । मुषित्वा वेश्मसर्वखं जग्मुचौरा यथाऽऽगतम् ॥ १६५ ॥ रक्तार्द्र कुण्डलोलासि, मच्छरो वदरीस्थितम् । निर्वाधं वदरत्रातं प्राश्नत्तस्थौ यथासुखम् ॥ १६६ ॥ सूर्योदयेऽथ कोलस्थं, बदराखादि तच्छिरः । सजीवमिति विज्ञायाऽऽददिरे नागरा नराः ॥ १६७ ॥ अङ्गोपाङ्गानि सर्वाणि, सपिण्ड्योपरि तन्न्यधुः । ततोऽहं रूपलावण्य भागभूवंतरां पुनः ॥ १६८ ॥ मयाऽयं खानुभूतोऽर्थः प्रत्यपादि भवत्पुरः । यो न मन्येत तद्दत्तां, धूर्त्तानां सोऽद्य भोजनम् ॥ १६९ ॥ शशोऽवोचदथो कस्तेऽलीकं कुर्यादिदं वचः ? । प्रमाणितं पुरावृत्तं स्मृतिरामायणेषु यत् ॥ १७० ॥ तथाहि - यमदनिऋषिः पूर्वमभूद्भार्याऽस्य रेणुका । यां नेमुस्तरवः पुष्पा - र्थिनः शीलप्रभावतः ॥ १७१ ॥ अथाश्वापहतं दृष्ट्वा नृपं सर्वाङ्गसुन्दरम् । रेणुका समभूत्तत्र, रागादाश्लेषशालिनी ॥ १७२ ॥ अथानमस्यतो वृक्षान्, वीक्ष्य शीलच्युतां च ताम् । मन्वानो यमदग्निर्द्रा, पर्शुरामं समादिशत् ॥ १७३ ॥ खमातुरस्याः पापायारिछन्धि शीर्ष स्पर्शुना । तेनापि पितुरादेशः, तथैव विदधे क्षणात् ॥ १७४ ॥ यमदग्निस्तदा तुष्टो, रामं स्माह वरं वृणु । सोऽप्यूचे तात ! मे माता, पुनर्जीवतु सत्वरम् ॥ १७५ ॥ एवमस्त्विति Jain Education International For Private & Personal Use Only स० टी० ॥ ३७ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy