SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ टी० सम्यक दामहिमण्डलं मण्डलमण्डयन्ती सा पुरश्चचाल । ततः प्रतिनिझरं वारि पिबन्ती प्रतितरं विश्रमन्ती कियद्भिरहोभिः Hशून्यारण्यं पतिता सती सती मुक्तकण्ठमरोदीत् सगद्गदमवादीच-अमन्दानन्दसन्दोहद्रुमराजिपयोधरः । सागरेन्दो ! ॥२०५॥ जीवितेश!, द्रष्टव्योऽसि कदा मया ? ॥१॥ प्राणप्रिय ! मया प्रोक्तेनापि यद्भवता दीर्घदर्शिना प्रयाणकनिशि निजाग-1 मनं पित्रोन न्यवेदि तन्मे पातकिन्याः कुकर्मविम्भितं न तव दूषणं, हहा काननजलगगनदेव्यो मामेवंविधदुःखते सागरनिमग्नां प्रियाय किं न कथयत? हा तात हा मातीत्रा भणितावपि मम पातकेन कुलिशादप्यतिकठिनहृदयौ जातौ वत्सलायपि, हा दैव! त्वयाऽहमाजन्म तावतां दुःखानां भाजनं विहिता यावन्तः कलोलाः कल्लोलिनीपतिज-स लेऽपि न सन्तीति पुनः पुनर्विलपन्ती तरुराजिमपि पक्षिकोलाहलच्छलेन रोदयामास । एवं निरशना दिनत्रयप्रान्तेऽरण्यमध्यमध्यासीनां तां चित्रलेखा सखी स्माह-प्रियसखि ! अस्मिन्नरण्ये भक्ष्यफलादिशून्ये किमपि कन्दादिकमाखाद्य प्राणधारणा विधीयते यदि त्वं वदसि, तदा सा क्षुधावाधिताऽपि तामूचे-सखि! कन्दादीनामनन्तकायानामहन्मतेऽभक्ष्याणां वृत्तिकान्तारेऽनुज्ञातानामपि आस्वादनेन न नियमभङ्गं करोमि असारतरप्राणत्राणाय । इतश्च त त्रायातेन चित्रगुप्तसार्थवाहेन खसेवकमुखेभ्यो ज्ञाततत्त्वेन तस्याः समीपमेत्य तहुःखदुःखितेन साऽभाणि-भगिनि ! किं दातारतरं रोदिपि? कस्य वा सुभगशिरोमणेः परिग्रहेऽसि ? यत्र त्वमावेदयसि तत्र त्वां नयामि, ततः साऽपि तद्वचः श्रवणेन किञ्चिजातसन्तोषा खचरित्रं तदने न्यवेदयत् , वान्धव ! नय मां श्रीमदवन्तिसेनराजध्वजिनी, सोऽप्योमि RSSSSSSSCk camerasamaros BREPETIMIXTREMENTATIVENTERT AINMENT ५॥ Jan Education Interational For Private &Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy