________________
सम्य०
स० टी०
॥९३॥
CANCIENCRECORECORRE
विद्धो, मौनी स प्राचलत्पुरः । तत्रैकं दृष्टवान् भूपमभ्यायान्तं बलान्वितम् ॥ ७९ ॥ नत्वा तेन महीन, भक्तार्थ
स न्यमन्यत । भूषणान्येप मा पश्यत्विति मेने न तद्वचः ॥ ८० ॥ तत आकृष्टवान् पात्रं, धरित्रीवृत्रहा हठात् ।।४ है अतर्जयच्च तं सूरिं, धूभङ्गकुटिलाननः ॥ ८१ ॥ हहा त्वया हताः किं ते, सर्वेऽपि मम दारकाः ? । अलङ्कारा निरी
क्ष्यन्ते, तेषां यद्भाजने तव ॥८२ ॥ विलक्षवदनं राज्ञो, भीतभीतं खकर्मणा । सूरिमूचे क्षुल्लकस्य, रूपं कृत्वा सुरोऽथ
सः ॥ ८३॥ मा भैरिदं दारकादि, त्वद्वोधाय मया कृतम् । गणधार्यपि चारित्रत्यागी जातः कथं वद ? ॥८४॥ है सोऽप्यूचे प्रीतिमान् भक्तः, कृतसन्धोऽपि नागतः । यत्त्वं तेन मम भ्रान्तिः, सअज्ञे सायमे विधौ ॥ ८५॥ तद्धर्मशङ्कापोहाय, ततः स क्षुल्लकामरः । दर्शयित्वा निजं रूपं, सूरिमेवमवोचत ॥ ८६ ॥ अभङ्गुरमहाभोगनिरताः सततं सुराः । नैवायान्ति विना हेतुं, सुदुर्गन्धाविलामिलाम् ॥ ८७ ॥ पण्मासी प्रेक्षमाणेन, प्रेक्षणं निर्मितं मया । विविदे न त्वया तृष्णाक्षुदादि रसिकात्मना ।। ८८ ॥ दिव्योऽयं विषयग्रामः, सङ्गीतादिः सुदुस्त्यजः । विहाय त्रिदशैरत्र, कथमागम्यते ? विभो ! ॥ ८९ ॥ तस्मात्त्वयाऽऽहंते मार्गे, शङ्कापङ्कानुलेपनात् । सम्यग्दर्शनमालिन्यं, न विधेयं कदापि हि ॥ ९० ॥ यद्यजिनेश्वरैः प्रोक्तं, तत्तथैवेति चेतसि । धार्यमाचार्य ! निर्वाणरमा
त्वां वृणुते यथा ॥९१ ॥ इत्थं प्रबोध्य खगुरुं प्रमादिनं, स त्रैदशं धाम जगाम निर्जरः। गच्छं समाश्रित्य स है सूरिपुङ्गवोऽप्याराध्य दीक्षां कृतकृत्यभागभूत् ॥ ९२॥ इत्यार्याषाढभूतेः श्रमणगणपतेश्चारु चित्रं चरित्रं, पुष्यत्पी
MOCREAMGHORRECTOR
॥ ९३॥
CReso
JainEducationP ithal
For Private & Personal use only
elibrary.org