SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तैश्च यज्ञं चिकीर्षुभिः ॥ ६४ ॥ नीयमानः स होमार्थ, भीतो बेबेखरच्छलात् । व्यर्थं भवद्वयं जातमितिव्यक्तमची-1 कथत् ॥६५॥ पथ्येकोऽतिशयज्ञानी, मरणार्तस्य तस्य सः । तत्पुत्राणां च बोधार्थमुचचारेति भारतीम् ॥ ६६॥ आरोपिताः खयं वृक्षाः, खानिता खातिका खयम् । सरोऽकारि स्वयं चाज!, किमु बूत्कुरुषेऽधुना ? ॥ ६७॥ तद्वचःश्रवणाजातजातिस्मृतिरसावजः । तं सर्व स्वकृतानर्थ, जानन् मौनमशिश्रियत् ॥ ६८ ॥ तन्मौनहेतो राश्चर्य, पृच्छतां तत्तनुभुवाम् । स जगौ जगदानन्दी, वृत्तान्तं सर्वमादितः ॥ ६९ ॥ तारग्यज्ञादिकृत्येषु, प्रसक्तहास्येशी गतिः । कथं स्यादिति ते प्रोचुः?, कमपि प्रत्ययं वद ॥ ७० ॥ मुनिः माह गृहस्यान्तर्दर्शयिष्यत्यसो निधिम् । नीततस्तत्र पादाग्रसंज्ञयाऽदीशच तम् ॥ ७१ ॥ इतिप्रत्ययभाजस्ते, तत्सुताः श्रावकवतम् । भेजुः। छागोऽप्यनशनान् , मृत्वाऽगात्रिदशालयम् ॥ ७२ ॥ श्रितस्त्वां शरणं तस्मात्रसकायाभिधोऽस्म्यहम् । त्वमेवाशरणं जातो, लुण्टन्नाभरणानि मे ॥ ७३ ॥ अपूर्व तव पाण्डित्यमरे ! डिम्भेत्युदीरयन् । आच्छिद्य तदलङ्कारान् , सूरि-2 है श्चिक्षेप पात्रके ॥ ७४ ॥ पुरो ब्रजन्नञ्जिताक्षी, कङ्कणादिविभूषणाम् । साध्वीमेकां समालोक्य, दुष्टधीरवदत्स ताम्। ॥ ७५ ॥ दधाना कुण्डले हारं, कटको मुद्रिकास्तथा । दृपथावज मे दूरं, शासनोड्डाहकारिके ! ॥ ७६ ॥ तयाऽप्यूचे स आचार्यः, श्रमणोऽसि गणी गुणी । ज्येष्ठार्य ! प्रोच्यतां मेऽद्य, किमेतद्भाजनेऽस्ति ते! ॥ ७७ ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि । आत्मनो विल्वमात्राणि, पश्यन्नपि न पश्यसि ॥ ७८ ॥ मर्मण्येवं तयार RE Ham Education For Privale & Personal Use Only R jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy