SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ टी. सभ्य० तामारुह्य क्रमात्सर्पः, प्राप्तवांस्तत्तरोः शिखाम् । तत्र नीडस्थितान् पक्षिपोतान् भक्षितवानयम् ॥५०॥ पक्षि Aणोऽन्ये स्फुरत्पक्षा, उड्डीयागुस्तरून् परान् । उद्दिश्य तं तरं चोचुरेवं शोकभयातुराः ॥५१॥ स्थितमस्मिंस्तरी ॥९२॥ कालमेतावन्तं यथासुखम् । मूलोत्थवलरीयोगाजातं शरणतो भयम् ॥ ५२॥ तद्वनस्पतिकायस्थ, संवृत्तं मेऽपि पक्षि वत् । इत्याख्यातोऽपि तस्याऽऽदात्पूर्ववद्भपणानि सः ॥५३॥ ततः सूरिः पुरो गच्छन्नन्यं बालं न्यभालयत् । तद्भपणहै जिघृक्षु तं, सोऽप्यूचे शृणु मे वचः ॥५४ ॥ भगवन् ! भरतेऽत्रास्ति, श्रीवसन्तपुरं पुरम् । जितशत्रुर्जितशत्रुभूपाल स्तदपालयत् ॥ ५५ ॥ अन्यदा परचक्रेण, वेष्टितेऽस्य पुरेऽभितः । वैरिमारणतो भीतान् , विशतोऽन्तर्जनङ्गमान्स ॥५६॥ पौरैर्निष्काश्यमानांस्तांश्छुप्तिमीत्या पुरावहिः । उदासीनैर्जनैः कैश्चिद्विलोक्येति प्रजल्पितम् ॥ ५७ ॥ युग्मम् । मध्यस्थिता जनाः क्षुब्धा, बहिस्तात् प्रेरयन्ति वः । दिशं भजत मातङ्गा ! जातं शरणतो भयम् ॥ ५८ ॥ यद्वा क्वापि पुरे राजा, दिवा दृष्टं पुरोधसा । रात्रौ खयं च मुष्णातीतिज्ञात्वा जनता जगौ ॥ ५९ ॥ चौरः वयं नृपो है यत्र, पुरोधा भण्डिकः पुनः। तत्पौराः ! काननं यात, जातं शरगतो भयम् ॥ ६॥ अथवाऽऽसीत्पुरे क्वापि, यज्ञ-- कर्त्ता त्रिविक्रमः । स सरोऽचीकरचारुनीरं पालिद्रुशालितम् ॥ ६१॥ पालिप्ररूढवृक्षान्तःकुण्डेषु नरकेष्विव । अग्नित्रयं जुहावायं, परमाधामिकायितः ॥ ६२॥ छेदं छेदं वहस्तेन, जुह्वन् स नृपशुः पशून् । खं पातकैर्नभो| होमधूमैश्चाविलमातनोत् ॥ ६३॥ स पापीयान् द्विजस्त्वार्तध्यानान् मृत्वा छगोऽजनि । रेमे च खसुतैः साकं, ॥ ९२॥ Jain Education Li o nal For Privale & Personal use only MAdjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy