SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ DIDAIBIORDUIET KumaonieuosasayaBNNgang jusuagwanpur सम्यक स० टी० ॥१२४॥ विद्धतां, कलाभिवपुषा श्रिया । शिश्रियाते स्मरस्मेर-क्रीडोद्यानं च यौवनम् ॥ ८॥ ततो विष्णुकुमारेण, निःस्पृह- त्वादनादृते । यौवराज्यपदे पित्रा, महापद्मो न्यवेश्यत ॥९॥ उज्जयिन्यामथ पुरि, नरवर्ममहीपतेः । मिथ्यात्व-3 पोपितमतिर्नमुचिः सचिवोत्तमः ॥ १०॥ सुव्रतखामिनः शिष्यः, सुव्रतः सुव्रतोऽन्यदा । पवित्रयन्महीपीठं, तत्पुरोद्यानमासदत् ॥ ११ ॥ गच्छतस्तत्पदी नन्तुं, वीक्ष्य पोरानमी क नु । सोत्कण्ठुला प्रजन्तीति, पप्रच्छ नमुचिं नृपः ॥ १२ ॥ सोऽप्यनवीन्महीभरुधानेऽध सिताम्बराः । केऽप्यैयरुनमस्कतु, तानमी यान्ति नागराः ॥ १३ ॥ अथोचे सचिवं भूमि-वासवो बासनोदयात् । आवामपि हि गच्छायो, नमावश्च मुनीश्वरम् ॥ १४ ॥ तद्वचःश्रवणोत्पन्नान्तःकुन्नमुचिरब्रवीत् । यद्येवं तन्महाराज!, गत्वा वादं करोमि तैः ॥ १५ ॥ परं माध्यस्थ्यमास्थाय, स्थातव्यं खामिना पुनः । इति निश्चित्य तान्नन्तुं, जग्मतुपमत्रिणी ॥ १६ ॥ नरेन्द्रः सुव्रताचार्य, यावन्नत्वाऽविशत्पुरः । तावन्मन्त्री रुषाऽऽकीर्णस्तूर्णमाक्षिसवानिति ॥ १७ ॥ भो भो ! दाम्भिकचक्रेशास्त्रयीशून्या अलौकिकाः। बेत जानीत चेत्तत्वं, धर्मस्य पुरतो मम ॥ १८ ॥ तं दुष्टचेष्टितं मत्वा, सूरयो मौनमाश्रिताः । फेरौ रटति किं सिंहः, क्षोभमेति कदापि हि ? ॥ १९ ॥ यद्वा-उपद्रवत्सु क्षुद्रेयु, न क्षुभ्यन्ति महाशयाः । उत्फालैः शरैः किं: स्याल्लोलः कल्लोलिनीपतिः ? ॥ २०॥ अभिभूतिं गुरोरेवं, श्रुत्वैकः क्षुल्लको जगौ । अस्ति वादे यदीच्छा ते, कण्डू. मपनयामि तत् ॥ २१॥क नड्डलः क्व पाथोधिः, काङ्गारः क्व च काञ्चनम् । व त्वं जडः क सूरीन्द्राः, सकलागम SARANASANCHAR 96-72ORNORANJANA ॥१२४॥
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy