________________
निवबोहो, निम्मिओ जह निमित्तवलेणं । सासणुन्नइकए तह भवा, ! उज्जमं लहु तयंमि कुणेह ॥ १॥ निमित्तप्रभावकविषये श्रीभद्रबाहुखामिकथा । चतुर्थ नैमित्तिकलक्षणमुक्त्वा पञ्चमं तपखिखरूपं गाथापूर्वार्द्धनाह
जिणमयमुब्भासंतो विगिट्टखमणेहि भण्णइ तवस्सी। | व्याख्या-विशिष्टानि यानि क्षपणानि अष्टमादीनि सांवत्सरिकपर्यतानि तपांसि, अथवा बाह्याभ्यंतरानशनावमौदर्यवृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनताप्रायश्चित्तविनयवैयावृत्यखाध्यायध्यानव्युत्सर्गभेदैादशप्रकाराणि तैर्विकृष्टक्षपणैः 'जिनमतं' श्रीमदर्हच्छासनम् 'उद्भासयन्' प्रभावयन् 'तपखी' तपश्चरणकृद्भण्यत इति गाथापूर्वार्द्धार्थः, भावार्थस्तु विष्णुकुमारचरित्रादवसेयः तचेदम्___ भरते भरतः श्रीणां, भूमौ निश्चलतां गतम् । हस्तिनागपुरं भाति, कुरुमण्डलमण्डनम् ॥१॥ तत्रेक्ष्वाकुलसद्वंशपद्मपद्मसुहृन्निभः । पद्मोत्तर इति श्मापः, क्षात्रक्षेत्रजयाङ्करः ॥२॥ नानावर्णमयं विश्वं, विश्वस्य जयवादिना । येनैकवर्णतां नीतं, यशसा हारहारिणा ॥३॥ तस्याभूत्प्रेयसी ज्वाला, ज्वालामालोज्वलधुता। मन्ये यया जिता विधुज्ज्वालाऽम्भोदे न्यलीयत ॥ ४॥ सत्पक्षा विशदच्छाया, विवेकगुणशालिनी। या चाऽऽर्हद्धर्मकासारे, राजहंसी-1 यतेतराम् ॥ ५॥ गर्जत्पञ्चाननखान-सूचितस्तनयोऽनया। विक्रान्तः सुषुवे विष्णु-कुमार इति विश्रुतः ॥६॥ |चतुर्दशमहाखान-सूचितस्तूचितः सताम् । महापद्मोऽपरः पद्म-बन्धुवत्तेजसोल्वणः ॥७॥ युग्मम् । क्रमाच ताव
मारचरित्रादवसेयः १११२
स्तिनागपुरं भाति,
मयं विश्वं, विश्वस्य
वि-18
Jain Education
a
l
For Privale & Personal use only
Oniainelibrary.org