________________
सम्य० ॥ १० ॥
Jain Education
चतुर्गुणान् प्रदातारो, भवते स्वपुरं गताः ॥ १४० ॥ स प्रोचे यादृशान्यत्र, गृह्णीध्वं च्छ्गणानि भोः ! । ताश्येव प्रदेयानीत्यर्थे मे दत्त पत्रकम् ॥ १४१ ॥ मुञ्चतान्यच्च किञ्चिन्मे, पण्यं ग्रहणके यतः । लज्जा न कार्या विज्ञेन, व्यवहारं प्रकुर्वता ॥ १४२ ॥ तथेति प्रतिपन्नेऽस्य वाक्ये तैर्वननन्दनः । प्रतिभूसहितं पत्रं, तेभ्यो वेगादलीलिखत् ॥ १४३ ॥ आख्यच पोते तय च, सन्ति च्छगणका हि मे । यथास्वैरमुपादत्त, सङ्ख्यालेखनपूर्वकम् ॥ १४४ ॥ आलस्याद्यान - पात्रात्ते, च्छगणाँल्लातुमक्षमाः । तरीतो जगृहुः सर्वानज्ञानां हि कुतो मतिः १ ॥ १४५ ॥ ज्वालयित्वाऽथ तद्रक्षां, क्षिपन्तोऽम्भसि वारिधेः । स्वात्मानं नैव जानन्ति, वश्चितं हि जडाशयाः ॥ १४६ ॥ अभविष्यन्न चेदस्य, पार्श्वे च्छगणराशयः । प्राणिष्यामः कथं चात्रेत्यमुन्ते समवर्णयन् ॥ १४७ ॥ दैवेनैवानुकूलेनानिलेन प्रेरितास्ततः । वणिजः पूरयामासुराशु पोतान् पुरं प्रति ॥ १४८ ॥ क्रमेण यान्तस्ते निष्ठाप्रापितच्छगणोत्कराः । खपुरोपान्तपाथोधेस्ती रं प्रापुः प्रहर्षिताः ॥ १४९ ॥ केचिदुत्तीर्य पोतेभ्यः, स्वेच्छयेभ्यानवर्द्धयन् । ते (तत्) सम्मुखमाजग्मुः, कारयित्वा महोत्सवम् ॥ १५० ॥ क्रयाणकानां कूटानि, चक्रुस्ते तोयधेस्तटे, । वनसूश्छगणानाञ्च, हस्यमानो घनैर्जनैः ॥ १५१ ॥ सागर ! त्वद्वणिक्पुत्र, आगाच्छगणपण्यभृत् । वर्ध्यसे भो इति श्रुत्वा नृभ्यो न स तमभ्यगात् ॥ १५२ ॥ अथेभ्याः सारवस्तूनि, लक्ष्मीधरधराभुजे । हर्षादुपायनीचक्रुः, शुल्कखल्पत्वहेतवे ॥ १५३ ॥ भृत्यमूर्द्धनि चङ्गेरीं, दत्वा च्छगणपूरिताम् । दिक्षुर्वनजोऽपीशं, गोपुराधिपमैक्षत ॥ १५४ ॥ तेनोक्तं किमिदं ? सोऽपि, भस्मास्यामयत्त्विति । प्रोच्यैकं छगणं
For Private & Personal Use Only
स० टी०
112-18
jainelibrary.org