SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ मा अनिवारण चेइयदश्वस्सुवेहणमो ॥६॥ सइ सामत्थे अणुवाणहपुत्वं चियवंदणाइ पढणं च । जिणभवणाइठियाणं चालीसासायणा एए ॥७॥ खेलं केलिकिलं कलाकुललयं तंबोलमुग्णालयं, गाली कंगुलिया सरीरधुयणं केसे नहे लोहियं । भत्तोसं तयपित्तवंतदसणे विस्सामणं दामणं । दंतच्छीनहगंडनासयसिरोसुत्तच्छवीणं मलं ॥१॥ मंतं मीलण लिक्खयं विभजणं भंडारदुद्दासणं, छाणीकप्पडदालिपप्पडवडीविस्सारणं नासणं । अकंदं विकहं सरिच्छुघडणं तेरिच्छसंठावणं, अग्गीसेवणरंधणं परिखणं निस्सीहियाभञ्जणं ॥२॥ छत्तोवाणहसत्थचामरमणोऽणेगत्तमभंगणं, सचित्ताणमचाय चायमजिए दिट्टीइ नो अंजली । साडिगुत्तरसंगभंग मउडं मोलिं सिरोसेहरं, हुड्डा गिंडुअगेड्डियाइ भरमणं जोहार भंडक्कियं ॥३॥ रेकारं धरणं रणं विवरणं वालाण पल्हत्थियं, पाऊ, पायपसारणं पुडुपुडी पंकं रओ मे हुणं । जुया जेमण जुज्झ विज वणिजं सिजं जलं मजणं, एमाईयमवजकज्जमुजुओ वजे जिणिंदालए ॥४॥ एतासां परिहरणं महते गुणाय करणं तु दोषाय, यतः-'आसायण मिच्छत्तं, आसायणवजणाओ सम्मत्तं । आसायणानिमित्तं, कुवइ दीहं च संसारं ॥१॥' 'दसभेयत्ति' एनं दशभेदं विनयम्-अहंदादिपु भक्तिरूपं कुर्वाणो-विदधानो निहतमानो-विमुक्तजात्यादिमदावलेपो मानवः-प्राणी श्रद्धत्ते-सम्यक्तया चित्ते स्थापयति, किम् ? धर्मम्-अहंदुक्तं, किम्भूतं? विनयमूलं-विनयाधारम् इति-पूर्वोक्तप्रकारेण सम्यक्त्वं-सम्यगदर्शनं विशोधयति-मिथ्यात्वपङ्कक्षालनेन निर्मलीकरोतीति गाथाचतुष्टयार्थः ॥ २१-२२-२३-२४ ॥ भावार्थस्तु भुवनतिलकमुनेदृष्टान्तादवसेयः, स चायम् Hamn Education O ional For Privale & Personal Use Only aineibrary og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy