________________
-5-ASCE
सम्य० ठाणेहिं जीवा सुलहबोहिताए कम्मं पकरंति, तंजहा-अरहंताणं वण्णं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वणं स० टी
वयमाणे, आयरियउवज्झायाणं वष्णं वयमाणे, चाउवण्णस्स संघस्स वण्णं वयमाणे, विविक्कतववंभचेराणं देवाणं वण्णं वयमाणे" तुः पुनरर्थे, 'उड्डाहत्ति' नाशनं स्फेटनं, कस्य ? अवर्णवादस्याहदाद्यश्लाघारूपस्य, किंभूतं तत्र उड्डाहगोपनादि ? जिनशासनापकीर्तिजनककर्मणो रक्षादिकरणं, भणितं-कथितं तीर्थकृद्गणधरैरिति । यतः साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च। जिणपवयणस्स अहियं, सवत्थामेण वारेइ ॥१॥ 'आसायणत्ति'
आशातनापरिहरणमिति, कोऽर्थः? उचितासनादिसेवनं चैत्यादिष्वौचित्येनावस्थानं, अनुचितासनादिसेवको लोके नि४ न्द्यत इति भावः, ताश्चाशातना जघन्यतो दश, मध्यतश्चत्वारिंशत्, उत्कृष्टतस्तु चतुरशीतयः (तिः) । अतस्ताः क्रमे-13
णोच्यन्ते-तंबोलपाणभोयण, वाहणथीभोगसुवणनिट्ठवणे । मुत्तुचारं जूयं, वज्जइ जिणमंदिरस्संतो ॥१॥ मुत्तपुरीसं| पाणहपाणासणसयणइत्थितंबोलं । निट्टीवणं च जूयं, जूयाइपलोयणं विकहा ॥१॥ पल्हत्थीकरणं पिहुपायपसारण परुप्परविवाओ। परिहासो मच्छरिया, सीहासणमाइपरिभोगो ॥२॥ केससरीरविभूसणछत्ताऽसिकिरीडचमरधरणं च । धरणगजुवईसवियारहासखिडप्पसंगो य ॥३॥ अकयमुहकोसमलिणगवत्थजिणपूयणापवित्तीए।४॥६६॥ मणसो अणेगयत्तं, सचित्तदवियाण अविमुयणं ॥४॥ अच्चित्तदवअविसजणं च तहणेगसाडियत्तमवि । जिणदंसणे | अणंजलि, संति य रिद्धिम्मि य अपूया ॥ ५॥ अहवा अणि कुसुमाइपूयणं तह अगायरपवित्ती । जिणपडिणीय
emaas
maalAMINATH
२%-36-0-5073-9-7
Ham Education
For Privale & Personal use only
Anjainelibrary.org