________________
सम्यक
॥६७॥
पवित्रपत्रशोभाढ्यं, कामदायि सुसौरभम् । सश्रीकमस्ति कुसुमाभिधं कुसुमवत्पुरम् ॥ १॥ तत्राभूद्धनदो नाम, || स० टी० वसुधापाकशासनः । यस्य वैश्रमणोऽप्युच्चैः, श्रियोऽग्रे श्रमणायते ॥ २॥ प व पद्मनाभस्य, तस्य पद्मावती प्रिया ।।81 देव्योऽप्यस्या रूपलिप्साचिन्तयेव न शेरते ॥३॥ तयोः सूनुरनूनश्रीसुभगं भावुकाङ्गकः । सुधीभुवनतिलकः, तिलकः द सत्त्वशालिनाम् ॥४॥ परस्परस्पर्द्धयेव, वर्द्धन्ते सकलाः कलाः । यद्यप्यत्र तथाप्युच्चैरद्भुतो विनयो गुणः ॥५॥ विनयोत्तमशाणायां, विद्याऽसिरुदतेज्यत । तथा तेन यथा जाड्यद्रुमो मूलादलूयत ॥ ६॥ अन्यदा धनदक्ष्मापे, स्वास्थानमधितस्थुपि । समेत्य विशदानन्दो, वेत्री सौवर्णवेत्रभृत् ॥ ७॥ विज्ञप्तवान् धराधीशं, देव त्वद्वारि | तिष्ठति । रत्नस्थलपुरेन्द्रस्यामरचन्द्रमहीपतेः ॥ ८॥ प्रधानपुरुषः स्मरेवदनो मदनोपमः । आदेशस्तस्य को देयः?, प्रसद्य प्रणिगद्यताम् ॥९॥ त्रिभिर्विशेषकम् । ततः स्माह नृपस्तूर्णं, चेतोऽर्णवसुधाकरम् । प्रधानपुरुषं राज्ञः, समानय मदन्तिकम् ॥१०॥ तेनापि हि समानीतः, प्रणम्य क्षितिवल्लभम् । लब्धासनसमासीनो, वक्तुं प्रारभतेति सः ॥११॥ नरेन्द्रोऽमरचन्द्रो नः, खामिन्नमितशात्रवः । भवतोऽवनतो ब्रूते, सादरं प्रेमनिर्भरः ॥१२॥ अस्त्यस्माकं सुता नाम्ना, गुणेन च यशोमती । देव्योऽनिमेषतां भेजुर्यस्या रूपनिरूपणे ॥१३॥ सह पांशुक्रीडिताभित्रयस्याभिः
।। ६७॥ सहान्यदा। मकरन्दाभिधाऽऽरामे, कीडनाय गता सती ॥१४॥ खेचरीमिर्गीयमानं, सा गुणग्राममनिमम् । अशृणो-|
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org