________________
आग्गहं नाऊण माहणेण वि तहत्ति पडिवन्नं, तओ तीए हरिसियमणाए बहुदवसजोएण निम्मिया सिंहकेसरीमोदगा भाविया य महुरयेण, पक्खित्ता य नवकलसे, तम्मुहं मुद्दिऊण तीए भत्ता विन्नत्तो-मा पंथे कोवि पच्चवाओ होउ, तो तुम सयं गहिय वच्चसु, तओ वेयजडो बंभणो मिंढसिंगंव कुडिलं तीए मणं अमुणतो तं घडं सिरे करिय जा पत्थिओ ताव तीए भणियं, एयं पाहुडं आरामसोहाए चेव दाऊण सा भणियबा-'वच्छे ! तुमए चेव एवं भुत्तवं, न अन्नस्स दायचं, मा मम एयस्स विरूवत्तेण रायलोओ हसउत्ति' सो वि तहत्ति पडिवज्जिय पत्थिओ, मंदपय
पयारेण य वचंतो संझाए ठाऊण सयणसमए तं घडं ओसीसए दितो कइवइदिणेसु पत्तो पाडलिपुत्तासन्नमहलनवडपायवस्स तले, तत्थ तं घडं उस्सीसए दाऊण सुत्तो । इत्थंतरे तत्थ दिवजोगेण कीलणत्थमागएण तेण नाग
कुमारेण दिडो सो बंभणो, चिंतियं च-को एस मणुसो ? कलसम्मि य किमत्थि वत्थुत्ति ? नाणं पउंजिय नाओ सयलोवि तीए पावाए बंभणीए वुत्तंतो, अहो ! पिच्छह सवत्तिमाउए दुचिट्टियं, जं तीए सरलसहावाए एरिसं
ववसियं, परं मइ विजमाणे मा कयावि इमीए विरूवं होउत्ति वीमंसिय तेण विसमोयगे अवहरिय अमयमोयगेहिं दाभरिओ सो कलसो । तओ सो गोसे सुत्तविउद्धो उठिऊण गओ कमेण रायदुवारं, पडिहारनिवेइओ य रायसगा
सं गंतूण दिन्नासीसो पाहुडघडं रायवामपासट्टियाए समप्पेइ आरामसोहाए। तओ तेण भणिओ राया-जहा 8 महाराय ! विन्नत्तं वच्छामाउयाए जमेयं पाहुडयं मए जारिसं तारिसं जणणीनेहेण पेसियं, अओ पुत्तीए चेव
RECEDARSSCRENCEGORRECTRENCE
पाना
Jain Education
anal
For Privale & Personal use only
D
iainelibrary.org