________________
सम्यक
भूवइणो, हरियं हिययं तया तीए ॥ २ ॥ तओ मंचाइमंचकलियं निवेसियकालागुरुकुंदुरुक्कतुरुक्कधूव
स.टी. मघमघंतघडियं उन्भामियधयवडालोयं उल्लासियवंदणमालं तियचउक्कचच्चरचउम्मुहपयट्टियअउवनाडयं बहुठाणठवियपुण्णकलसं वण्णिजंतो आरामसोहाइसयसहयरारामचुजविलोयणुप्फुलविलोयणनलिणेहिं नरनारीगणेहिं, पणइणीकलिओ पाडलिपुरं पविट्टो महाविभूईए महाराओ । सावि पुढो पासाए ठाविया, आरामो वि तीए पासायमावरिय समंतओ ठिओ दिवाणुभावेण । राया वि परिहरियासेसवावारो तीइ समं भोए भुंजन्तो | दोगुंदुगसुरेवि अवमन्नंतो निमेसमित्तं व कालमवक्कमइ । इओ यारामसोहासवक्किमायाए धूया जाया, कमेण जुवणमणुपत्ता, तं तहावत्थं दद्रूण दुट्टा तजणणी एवं चिंतेइ-जइ केणावि पओएण आरामसोहा मरइ, ता राया तीइ गुणक्खित्तचित्तो मम पुत्तिमेयं परिणइ, तो य मम मणोरहभूरुहो सहलो होइत्ति परिभाविऊण तीए नियदइओ वाहरिओ-नाह ! वच्छाए परिणीयाए बहुकालो वइकतो, अओ तीसे कए किंपि भक्खभुजाइयं पेसिउं जुजइ, एसावि पिउहरपाहुडेण मणो रंजिजइ, तओ भट्टेण भणियं-पिए ! तीए न किंपि ऊणयं, परमहमेयं वियाणेमिजं कप्पदुमस्स बोरकरीराइ फलपेसणं वइरागरस्स कायखंडमंडणं मेरुस्स सिलायलेहिं दिढयरणं पजोयणस्स खज्जोयपोयउवमाणकरणमणुचियं होइ, तहा तीए अम्हाण पाहुडपेसणं, परमेस विसेसो-जं रायलोओ मुहे हत्थं दाऊण उवहसिस्सइ । तओ तीए पावाए संलत्तं-नूणं सा नो ऊणा परमम्हाणं निव्वुई होइ, तओ तीए||
Hann Education Interational
For Private &Personal use Only
www.jainelibrary.org