SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ SANSARSANSARAMCHAR तासां चर्ममयं निशि । शृगालमण्डलवातैः, सकलं परिभक्षितम् ॥ ३८० ॥ तदन्विष्टिः कृता पित्रा, मम तत्रकैमौन्दुरम् । पुच्छं लब्धं ततः सर्वं, वरत्राद्यं विनिर्मितम् ॥ ३८१ ॥ तद्भोः सत्यं किमेतन्न?, तयेत्युक्ताः शशोऽवदत् । यन्न लिङ्गान्तगौ ब्रह्मविष्णू तत्कोऽत्र विस्मयः? ॥ ३८२ ॥ रामायणेऽपि हनुम-लाफूलं श्रूयते महत् । येन लङ्कापुरी दग्धा, वेष्टयित्वाऽग्निनाऽखिला ॥ ३८३ ॥ इयत्प्रमाणं लाङ्गलं, यद्यासीद्वायुजन्मनः । तदा मूषकपुच्छाति, सम्भवेयुन रजवः ॥ ३८४ ॥ श्रूयते हि श्रुतौ राजाऽरण्ये गन्धारिकावरः । यन्मानववपुस्त्यागादभूत्कुरुबकद्रुमः। |॥ ३८५ ॥ नघुषो नाम राजाऽभू-विक्रमाक्रान्तशात्रवः । शक्रोऽपि वज्रभृधन, जिग्ये कातरवद्रणे ॥ ३८६ ॥ अधिक्षिपन् पुनः शक्रं, रोषतः सुरसूरिणा । शप्तः सोऽभूदजगरोऽरण्यदेशे महावपुः ॥ ३८७ ॥ अन्यधुः पाण्डवा राज्यभ्रष्टास्तत्र वने ययुः । ततो भीमो भ्रमंस्तेनाजगरेणाशु जग्रसे॥ ३८८ ॥ युधिष्ठिरोऽथ विज्ञातोदन्तस्तत्सविधं गतः । तत्पृष्टः सप्तपृच्छानां, प्रत्युत्तरमदाच सः ॥ ३८९ ॥ उद्गीर्णभीमः शापान्ताद्विमुच्याजगरीतनुम् । पुनर्नघुपराजः स, बभूव भुवनाद्भुतः॥३९०॥यद्येतत्सकलं सत्यं,तदा खण्डे ! भवत्यपि। गोधाचूतलताभावान्नारीभूता किमद्भुतम्?॥३९१॥ पुनः साऽऽख्यद्धृतराजा, मन्यध्वं चेद्वचो मम । सत्करोमि तदा सर्वान्, प्रचुरैर्भोज्यपानकैः॥३९२॥ जयामि चेत्कदाचिद्वः, कदाचिन्मेधया तदा । स्फुटं कपर्दिकामात्रं, मूल्यं न प्राप्स्यथ क्वचित् ॥ ३९३ ॥ तेऽप्यूचुरेतां सामाः, कोऽस्मान् धूर्तशिरोमणीन् । जेतुमीष्टे ? परमेष्ठि-शम्भुविष्णुसमोऽपि सन् ॥ ३९४ ॥ ततस्तान् स्माह सा खण्डा, SHRISHASEARSHAS AMORCAMS JanEducation a l For Private & Personal Use Only hinelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy