________________
सम्य०
स०टी०
॥८५॥
CARRORICERCHOREOCOGC
सारसए दुयं जंतु ॥ २६२ ॥ तज्जाणवणनिमित्तं, धणपालं भणइ भोयदेवनियो । पंडियसेहर! पूरसु एयं मह पुच्छियसमस्सं ॥ २६३ ॥ इयं व्योमाम्भोधेस्तटमनु जवात् प्राप्य तपनं, निशानौर्विश्लिष्यद्घनघटितकाष्ठा विघटिता। तओ पण्डिएण बजरियं । वणिकचक्रानन्दत्विपि शकुनिकोलाहलबले, इमास्ताराः सारास्तदनु च निमजन्ति गिरयः ॥ ३६४ ॥ तो धम्मवाइराओ, धणपालं आगयं वियाणित्ता । पवणेण व वारिनिही, संखुद्धो चिंतई एवं ॥ २६५ ॥ चइऊणं धणवालं, इक्कं वायंमि तुह जओ होही । इय सरसईइ वयणं, सरिउं रयणीइ सो नट्ठो ॥२६६॥ जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तचरियं नाऊणं, रायसमक्खं पढइ एवं ॥ २६७ ॥ धर्मों में जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यतां नीतं, धर्मस्य त्वरिता गतिः ॥२६८॥ मिच्छत्तिसुराईणं, न कवित्वं पावकारणं कुणइ । वण्णंतो जिणचंदं, वयणविसुद्धिं समुक्कसइ ॥ २६९ ॥ सम्मइंसणपुवं, सम्मं पालित्त है। सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥ २७॥ एवं सुणेउं धणपालवितं, संमत्तसंसत्तिमहापवित्तं । वायाविसुद्धिं भविया कुणेह, जहा लहुं सिद्धिसुहं लहेह ॥ २७१ ॥ इति वचनविशुद्धौ धनपालपण्डितकथा ॥ द्वितीयं वचोविशुद्धिद्वारमुक्त्वा तृतीयं कायशुद्धिद्वारमाहछिज्जतो भिजतोपीलिजतो य डज्झमाणोऽवि । जिणवजदेवयाणं, न नमइ जो तस्स तणुसुद्धी ॥ २७॥॥॥८५ ।।
व्याख्या-छिद्यमानः-खङ्गादिभिः, भिद्यमानः-क्रकचशूचिकादिभिः, पीड्यमानो-बन्धनयत्रादिभिः, दह्यमानः
SACROSECRECAKACCH
A
Jan Educati
o
nal
For Privale & Personal use only
Raajainelibrary.org