________________
है। इह हि हेतुयुक्तिदृष्टान्तकृतदुष्टशासनशासने श्रीमजिनशासने सकलकर्त्तव्येषु परमपदसम्पदुपादानकारणं संसारपासरावारतारणं सम्यक्त्वमेव त्रुवतेऽर्हन्तः, यदुक्तं श्रीधर्मदासगणिना “संमत्तंमि उ लद्धे, ठवियाई नरयतिरियदाराई।।
दिव्याणि माणुसाणि य, मुक्खसुहाई सहीणाई ॥ १॥" स अत एव प्रकटीकृतामृतायमानसदुपदेशसारः प्रकरणकारः प्रज्ञावज्ञातसुराचार्यः कश्चित्पूर्वाचार्यः अपहसितसम-18 |स्तदुर्मतिमहादम्भे सम्यक्त्वसप्ततिकाभिधानशास्त्रप्रारम्भे बहुविघ्नानि श्रेयांसि, उक्तञ्च “श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥१॥” इति विघ्नविनायकोपशमनाय, आदिमध्यावसानमङ्गलमयानि शास्त्राणि भवन्ति, तथा चोक्तम् “तं मङ्गलमादीए, मज्झे पजंतए य सत्थस्स। पढम | सत्यत्वाविग्घवारगमणाय निद्दिटुं॥१॥” इति शास्त्रसागरपारप्राप्तये, शुभप्रवर्तिनो हि भवन्ति शिष्टाः, यदुक्तम् "शिष्टानामयमाचारो, यत्ते संत्यज्य दूषणम् । निरन्तरं प्रवर्त्तन्ते, शुभ एव प्रयोजने ॥१॥” इति शिष्टसमयप्रतिपालनाय, फलाभिलाषिण एव प्रेक्षावन्तः, उक्तञ्च "प्रेक्षावन्तोऽत्यर्थ, प्रयोजनं दूरतः परित्यज्य । फलवति सदैव साध्ये, यत्ते व्यक्तं प्रवर्तन्ते ॥१॥"
Jain Educatio
n
al
For Privale & Personal Use Only
nelbaryong