________________
-
सम्प०
स०टी०
॥१॥
यस्य च्छद्मस्थभावे शठकमठहठोदृष्टधाराधराम्भःसंभारे तुङ्गरगगुरुलहरिपरिप्लावितक्षोणिदेशे । मनस्याकण्ठपीठं वदनमतितरां मेराजीवशोभामङ्गी वकेस वामातनयजिनपतियोऽतु विघ्नोपशान्त्यै ॥४॥ जन्मस्नात्रमहे महेन्द्रनिकरोदस्तोरुदुग्धाम्बुधिक्षीरापूर्णसुवर्णकुम्भमुखतोनिर्यजलश्रेणयः। लग्ना यस्य तनौ ततश्च कणशो भूत्वाधुनाप्यम्बरे, ताराणां निभ(मिय)तः स्फुरन्ति स जिनः श्रीत्रैशलेयः श्रिये ॥५॥ योऽब्धिलब्धिव्रजस्य प्रमुदितमनसो यं निषेवन्ति भव्या, येनोपात्तं चरित्रं स्पृहयति सुतरामेब यस्मै शिवश्रीः । यस्मादाविर्बभूव श्रुतमघरहितं यस्य वीरेऽतिभक्तिर्यस्मिन्नस्ति प्रशस्ता गुणततिरिह स श्रीन्द्रभूतिर्विभूत्यै ॥६॥ सिद्धान्तोन्नतिशालिनो नयचयप्रोजेविगर्जाजुपश्छन्दोव्याकरणप्रमाणसुमहःसौदामिनीमालिनः । धिन्वन्तो निखिलं धरित्रिवलयं व्याख्यामृतोद्वर्षणैः, श्रीमन्तो गुणशेखराख्यगुरवो नन्दन्तु मेघा इव ॥७॥ ढिल्ल्यां साहिमहम्मदं शककुलक्ष्मापालचूडामणिं , येन ज्ञानकलाकलापमुदितं निर्माय पदर्शनी । प्राकाश्यं गमिता निजेन यशसा साकं स सर्वागमग्रन्थज्ञो जयताजिनप्रभगुरुर्विद्यागुरुनः सदा ॥८॥ एतेषां गुणशालिनां पदपयोजन्मद्वयीसेवनात्, सजाताधिगमः स सङ्घतिलकाचार्यो जडोऽप्यञ्जसा। पूर्वाचार्यकृतेर्विचारचतुरज्ञातार्थसार्थोदतेः, सम्यक्त्वाग्रगसप्ततेविवरणं कर्ताऽस्मि सङ्केपतः॥९॥
MAXOCACAUCCECRECCA
॥१॥
Jain Educationleviganal
For Privale & Personal Use Only
jainelibrary.org