________________
श्रीमद्रुद्रपल्लीयसङ्घतिलकाचार्यकृता श्रीसम्यक्त्वसप्ततिटीका।
-~
श्रीवीतरागाय नमः। लासचामीकरवन्धुरोद्धरतरस्कन्धस्फुरदोर्लतः, प्रोद्यत्कुन्तलकान्तकान्तिलहरीखच्छाश्मगर्भच्छदः । लदन्तोद्योतसुजातमौक्तिकसुमः खेच्छानुरूपं फलन् , कल्पद्रुर्वृषभप्रभुर्विजयते व्याख्यासु साक्षादिव ॥१॥
उामुळस्ति भीतिर्मम मृगपतितस्तत्किमाकाशदुर्गे, चन्द्र सेवे न तत्रापि हि भयमधिकं सैहिकेयग्रहान्मे । इत्थं ध्यात्वा मृगो यत्क्रमकमलयुगं स्वान्यरक्षातिदक्षं, कक्षीचक्रेऽङ्कदम्भात्स भवतु भविनां शान्तये शान्तिनाथः ॥२॥ येनाकर्णनमात्रतोऽप्यरतिदौ वर्गान्तसंस्थौ नमो, वर्णों वीक्ष्य कृपावशादतितरां तद्गौरवाय क्रमात् । कृत्वाऽयिखरसंयुतौ विनिहितौ खीयेऽभिधानेऽनघे, स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दा मुदम् ॥३॥
SASRAELCOMPRECAM
Jain Educatan
na
For Privale & Personal Use Only
jainelibrary.org