SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सम्यक स.टी. इति प्रेक्षावत्प्रवृत्तये च समुचितेष्टदेवतानमस्कारपूर्वक सम्बन्धाभिधेयप्रयोजनसूचिकां प्रथमगाथामाहदसणसुद्धिपयासं, तित्थयरमपच्छिम नमंसित्ता । दसणसुद्धिसरूवं, कित्तेमि सुयाणुसारेणं ॥१॥ व्याख्या-'दसणसुद्धित्ति दृश्यते यथावत्पदार्थसार्थो येन तद्दर्शनं सम्यक्त्वमोहनीयकर्मक्षयोपशमात्सम्यग्देवगुरुधर्मपरिज्ञानसमुद्भूतशुभाध्यवसायरूपं यदागमः-"से य सम्मत्ते सम्मत्तमोहणीयकम्मोवसमखयसमुत्थे सुहे आयपरिणामे पन्नत्ते" तस्य शुद्धिर्मिथ्यात्वकषायनोकषायाद्यात्मकमलस्य शुक्लध्यानजलक्षालनेन निर्मलता ततः प्रकाशो घातिकर्मक्षयात् केवलज्ञानावाप्तिरूपो यस्य तं एवंभूतं, कं तमित्याह-'तित्थयरं ति, तीर्यते संसारसागरोऽनेनेति तीर्थ प्रवचनाधारश्चतुर्विधः सङ्घः, प्रथमगणधरो वा। यदुक्तमागमे-"तित्थं भन्ते तित्थं? तित्थयरे तित्थं ? गोयमा, अरिहा ताव नियमा तित्थङ्करे, तित्थं पुण चाउवण्णे समणसङ्घ, पढमगणहरे वा,"। तत्करोतीति तम्, ईदृग्गुणगणोपेतं कं तमित्याह 'अपच्छिमंति, देहावसर्पिण्यां श्रीयुगादिदेवादिश्रीपार्श्व-18 नाथपर्यन्तानां त्रयोविंशतितीर्थकृतामनन्तरोत्पन्नत्वादपश्चिमंन पश्चिमस्तीर्थकृद्यस्मादित्यपश्चिमश्चरमस्तं चतविशतितम श्रीसिद्धार्थपार्थिवकुलतिलकं त्रिशलाकुक्षिशुक्तिमुक्ताफलं श्रीवर्द्धमानखामिनं, अत्रापश्चिमशब्दस्य चरमवाचित्वान्म-1 लार्थमुपादानं, 'नमंसित्तत्ति' नमस्कृत्य उपहासपरिहारेण त्रिकरणविशुद्धा प्रणम्य । अत्र च चत्वारोऽतिशयाः तद्यथा-19 2 -% A %** २ ॥ * jainelibrary.org Jain Educatio n For Privale & Personal Use Only al
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy