SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ SARKA RMARRORE गंतुणं बुद्धाणंदस्स वइयरं एयं । रायपुरिसेहिरण्णो पुरओ सर्वपि वाहरियं ॥ ७९ ॥ तम्मि खणे पुप्फाणं वुद्री | सिरिमल्लवाइणो उवरिं । सासणसुरीइ मुक्का नहाओ इय जंपिरीइ निवं ॥ ८०॥ एस नरेसर ! बुद्धाणंदो सिरिमल्ल-18 वाइभणिएसुं। भंगेसुं गुविलेसुं पडिओ जालम्मि मच्छुच ॥ ८१ ॥ अमुणंतो नीहरि चिंतासंताविओ य लज्जाए। हिययं फुट्टित्तु मओ जलसित्तो चुण्णपुञ्जुब ॥ ८२ ॥ जुयलं । इय वुत्तंतं सोउं, रण्णा निवासिया तहा सुगया। महबोहे गंतूणं जह पुणरवि नागया तत्थ ॥ ८३ ॥ भत्तिभरणं रण्णा भरुयच्छे अइमहन्तमहिमाए। आयरियजि-15 णाणंदप्पमुहो आणाविओ संघो ॥ ८४॥ सिरिमल्लवाइगुरुणा तत्तो नयचक्कनामओ गंथो । गुरुभणियविहाणेणं पूइत्ता वाइओ सम्मं ॥ ८५॥ सिरिवद्धमाणसासणपभावगो इह जिणित्त वाइगणं । जेउंच तियससूरिं, स मल्लवाई गओ सग्गं ॥८६॥ दित्तीए नयचक्कमक्कसरिसं चक्किच गोभासुरं, लणं पडिवक्खलक्खदलणं जेणकयं भारहे । तस्सेवं सिरिमल्लवाइगुरुणो चारुचरितं बुहा!, नाऊणं जिणसासणुन्नइकए वाए कुणेहादरं ॥ ८७ ॥ वादिप्रभावकविषये श्रीमल्लवादिकथा, तृतीयं वादिप्रभावकस्वरूपमुक्त्वा चतुर्थ नैमित्तिकस्वरूपं गाथोत्तरार्द्धनाह नेमित्तिओ निमित्तं कजमि पउंजए निउणं ॥३४॥ व्याख्या-'नेमित्तिओत्ति' दिव्यौत्पातिकान्तरिक्षभौमाङ्गखरलक्षणव्यञ्जनपरिज्ञानरूपमष्टाङ्गनिमित्तमस्यास्तीति नैमित्तिकः, स च निमित्तमतीतानागतवर्तमानकालप्रकाशकं 'कार्य' प्रवचन्नोन्नतिहतौ प्रयुङ्क्ते, अकार्ये तु निमित्तं प्रयु For Privale & Personal Use Only Girlinelibrary.org Jain Education.ingaral THI
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy