________________
सम्य० ॥ १२० ॥
Jain Education Int
ज्यमानं महतेऽनर्थाय तपःक्षयाय च महात्मनामुपजायते, यदाद्दुर्धर्म्मदासगणयः -- जो इसनिमित्तअक्खर - कोउयआएस भूइकम्मेहिं । करणाणुमोयणेहिं साहुस्स तबक्खुओ होइ ॥ १ ॥ तदपि कथं प्रयोज्यमित्याह - 'निपुणं' सुनिश्चितं यथा भवति, यदृच्छया प्रलापे प्रत्युतापभ्राजनैव जागर्त्तीति गाथोत्तरार्द्धार्थः ॥ ३४ ॥ भावार्थस्तु श्रीभद्रबाहुस्वामिदृष्टान्तेन प्रकाश्यते, तथाहि
अत्थि सिरिभरवरिट्ठे सयलट्ठगरिट्ठे मरहट्ठे धम्मियजणागण्णपुण्णपडिपुन्नगपण्णपवहणपट्ठाणं सिरिपइट्ठाणं नाम नयरं - मुनिसुवयमुणिसुच्चयजिणवयणामयरहस्सपाणेणं । अज्जवि जत्थ जणेसुं विबुहत्तं फुडयरं फुरइ ॥ १ ॥ तत्थ य चउदसविज्जाट्ठाणपारगो छकम्ममम्मविऊ पयइए भद्दओ भद्दवाहुनाम माहणो हुत्था । तस्स परमपिम्मभरसरसीरुहमिहरो वराहमिहरो सहोयरो । अन्नया तत्थ चउदसपुवरयणमहेसरो नवतत्त्वरनिहाणपत्तमहाभद्दो सिरिमं जसोभद्दसूरिचकवट्टी उज्जाणवणे समोसड्डो, तं नमसणकए अहमहमिगाए सयलनयरलोयं गच्छंतं पलोइय किंचि | संजायपमोओ वराहमिहरेण सद्धिं भद्दवाहू सूरीण वंदणत्थं गओ, ते वंदिय कमवि परमाणदंमुहंतो समुचियभूभागे निविट्ठो । तओ सूरीहिं विहिया निबेयसञ्जणणी देसणा, - संसारो दुक्खरूवो चउगइगुविलो जोणिलक्खप्पहाणो, इत्थं जीवाण सुक्खं खणमवि पवरं विज़ए नेय किञ्चि । तम्हा तच्छेयणत्थं जिणवरभणिए उज्जया होह धम्मे, खंताइए मुणीणं गुणगणकलिए सावयाणं च सारे ॥ १ ॥ तं सुणिय बेरग्गतरंगरंगिओ आगमेसिभहो पण मोह
For Private & Personal Use Only
स०टी०
॥१२०॥
inelibrary.org