________________
सम्य०
॥१८८॥
*SASSICS943564904
In3mमो भणड नमिय सामिय! मरण भएणं हयाणि करणाणि। सवेसु मणुन्नेसुं जीवियमिक जयम्मि पियं ॥३४॥
स०टी० तं वजरेइ राया जइ एगभवस्स मरणभीएणं । एवं हओ पमाओ विजय ? तए विसयतिसिएणं ॥३५॥ता तं किं मु-1 |णिवसहा अणंतभवभमणभीरुणो धणियं । सेवंति नायतत्ता अणत्थरिंछोलिकेलिहरं? ॥३६॥ इय सणिय रायवयणं अवगयमोहोदओ स विजओऽवि । जाणियजिणमयतत्तो सावयधम्म पवजेइ ॥ ३७॥ एवं धम्मे ठाउं बहं जणं| पउमसेहरो राया। आराहियअत्थिको पत्तो सुररायलोयम्मि ॥ ३८ ॥ एयं चरित्तं पउमस्स रणो, सुणित्त अस्थिकमई कुणेह । जीवाइतत्तेसु जहा य तुम्भे सग्गाइसुक्खं हि लहुं लहेह ॥ ३९ ॥ आस्तिक्ये पद्मशेखरकथा ॥ इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्वलक्षणखरूपनिरूपणो नामाष्टमोऽधिकारः समाप्तः ॥ ___ अष्टमं सम्यक्त्वलक्षणवरूपाधिकारमुक्त्वा नवमं पड्धियतनाद्वाराधिकारमाहपरतित्थियाण तद्देवयाण तग्गहिय चेइयाणं च।जं छविहवावारं न कुणइ सा छव्विहा जयणा ॥४६॥18॥ __ व्याख्या-'परतीथिकानां'शाक्योलूक्याक्षपादकापिलकादीनां मिथ्यादृग्दर्शनिनां तथा 'तद्देवतानां'सुगतह-18 ॥१८८।। हरिहरब्रह्मादीनां तथा 'तद्गृहीतचैत्यानां' सौगताद्यङ्गीकृतार्हत्प्रतिमानां चशब्दः समुच्चये यत् षडिवधंवन्दनादि
Jan Education
emanal
For Privale & Personal use only
wajainelibrary.org