________________
सस्य
स०टी०
१६८॥
लवज्ञाकारिणो निबन्नन्ति स्म, तेऽपि भीतभीता भूपमेवं ब्रुवते स्म-श्रीसिंहनरेश्वर ? रक्ष रक्षास्मानेतेभ्यो दुष्टदारुद्वार
पालेभ्यः, प्रसीद, वयं भवचरणौ शरणं प्रपन्नाः स्मः । ततो राज्ञा ते मानिताज्ञा दारुद्वारपालेभ्यो मोचयाश्चक्रिरे । ततः सर्वेऽपि सामन्तमत्रिणस्तथापमानिताः पुनरेवं मन्त्रयामासुः, यदस्माभिरेतत्सभायां नागन्तव्यं को वणिग् दास-1 पाशं नमस्यतीत्यभिमाननटितैः । ततो राजा राजसभायां सिंहासने एकाक्येव तिष्ठन्नेकं खसेवकं सुबन्धुश्रेष्ठिसमाकारणाय प्रेषितवान् , तेन च ससादरमाहूतोऽपि पुरुहूतमिवात्मानं मन्यानो मनस्येवं विममर्श अहो? एष दासो मदोन्मत्तो मत्तोऽप्यहणामभिलपति, तस्मात्तत्किमपि करोमि येन सर्वोऽपि पौरो विस्मयते । ततस्तद्गोव्यावर्त्तनयष्टिं कम्बलोपानधुगलकलितां सिंहद्वारे ध्वजीकृत्यानात्मज्ञः स खमन्दिरमाससाद । अथ स पुमांस्तदुष्टचेष्टितं स्वामिने निवेदयामास । सोऽप्युत्थाय प्रासादे शय्यामारुह्य दुःखव्याकुलितचेता अचिन्तयत्-धिगस्तु राज्यमप्येतधनेगापमानता । गोपभावोऽपि मे रम्य आसीत्स्वैरविहारिणः ॥१॥ एवं चिन्ताचान्तः कथमपि दिनमतिवाह्य निशि तं जिनबिम्बाधिष्ठातारं सुरं संस्मृत्याखाप्सीत् । सोऽपि यक्षो यामिनीयामयामले प्रकटीभूय तमभापत-वत्स ! मा विषीद मयि पक्षपातिनि कस्त्वमभिभवितुं क्षमायां क्षमते?, किन्तु त्वया प्रातरिदं मदुक्तं विधेयं, यत्कुलालकुलमाकार्य तेभ्यो (तत्कृतो) मृन्मयः सुपीनकुम्भस्थलः सप्ताङ्गप्रतिष्ठितो निर्व्याजखान्तेन सिन्दूरादिवर्णक-
१ अपेक्षितक्रियत्वापेक्षयाऽपादानता, यथा कुशूलात्पचतीत्यत्रादायेतिक्रियापेक्षया तथाकारयित्वेतिक्रियायाः, यद्वा गम्ययपः कर्माधारे इति सूत्रेण पञ्चमी तथा च निर्मायेति प्रकायेति वा गम्यं ज्ञेयं ।
॥१६८॥
Jan Education Interational
For Privale & Personal Use Only
wwwane braryong