SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ सम्यक |स० टी० ॥१८॥ __ "अत्थि इहेव जंबूहीवे दीवे भरह खित्तमंडणं सुरपुरसिरिमडप्फरकडप्पखंडणं समंतओ पप्फुलियफलियवणसंड पउमिणीसंडं नाम नगरं, जत्थ य-मणिमयभवणपहाहिं निसाविभागम्मि सबओ गिलिए, कोसियपक्खिगणाणं पयप्पयारो कयावि न हि ॥ १॥ तत्थ अइसयसूरसेणो सूरसेणो नाम राया जस्स जयविजयजाओ, उत्तुंगपयावपायवो गुरुओ। तारयमिसेण अजवि पप्फुल्लिओ दीसए गयणे॥२॥ तस्स निरुवमरूवविजियजयंतकुमारो दुहावि संगामसूरो। संगामसूरो नाम कुमारो। सो य आबालकालाओ आहेडयवसणदुललिओ कूरेसु सूरसु पढमरेहं पत्तो कालं बोलेइ । अनया स पुरिससारमेओ सारमेयपरंपरं परदेसेहिंतो मिगयावसणपोसणकए आणावेइ । कयावि पिउणा स एवं भणिओ-वच्छ ? मा वच्चसु मिगयाए, निरवराहजीववहणे को पोरिसप्पगरिसो?, ता चयसु नरयकारणं पुवपुरिसजसपासायधूमं सयकराणं पारद्धिवसणं, अन्नह मह पुराओ बहिं निस्सरिऊण मायंगुव चिट्ठसु जहा तुह मुहमवि न पिच्छामि । तओ पिउणा एवं भत्थिओ सो पुराओ बहिं सन्निवसं काउण ठिओ, पइपभायं सिजाए उहिऊण कूरसूरपुरिसेहिं | परियरिओ भसणगणमग्गओ काऊण अरण्णे असरण्णे मिगाइजीवे हणिऊण पाणवित्तिं कुणमाणो दुट्टप्पा चिट्ठइ । एगया तं साणसेणिगिहे मुत्तण केणावि पओयणेण गामंतरं गओ। तम्मि समए तम्मंदिरसमीवठियउवस्सए सुयकेवलिणो अवहिनाणिणो सिरिसीलंधरायरिया समोसरिया। तेसिं भसणाणं पडिबोहणत्थं महुरज्झुणिणा सूरिणो एयं ॥१८९॥ १ ते वयणममंगलभूयं न पिच्छामि, तं असग्गहं अमुंचतो तजिऊण पुराओ निस्सारिओ पिउणा बाहिं संनिवेसं प्र. Jain Educaton International For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy