________________
FUN
Jain Education International
AAAAAAAAAVAAAAAAAAVAAVAAAAAAW
श्रेष्ठि देवचन्द्र लालभाई - जैनपुस्तकोद्वारे - प्रन्थाङ्क: ३५.
श्रीमद्रुद्रपल्लीयसङ्घ तिलकाचार्यविरचितवृत्तियुता श्रीमद्धरिभद्रसूरिप्रणीता
श्रीसम्यक्त्वसप्ततिः ।
संशोधकः - श्री मल्लभ विजयमुनीश शिष्य - मुनिश्रीललितविजयः । प्रसिद्धिकारकः—–— शाह-नगीन भाई घेला भाई जहेरी, अस्यैकः कार्यवाहकः ।
इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेटाभाई जहेरी इत्यनेन, 'निर्णयसागर' मुद्रणास्पदे कोलभाटवीथ्यां २३ तमे आलये रामचन्द्र येसु शेडगेद्वारा मुद्रापितं, ४२६ जरी बाजार इत्यत्र प्रकाशितं च ।
प्रथम संस्कारे प्रतयः ५०० । ]
वीरसंवत् २४४२. विक्रम संवत् १९७२. क्राइष्टस्य सन १९१६. पण्यम् रूप्यक एकः ।
For Private & Personal Use Only
[ मोहमयीपत्तने ।
www.jainelibrary.org